SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विज्जागहरगुज्जमो, विज्जाविहीरणो पुरिसो पसुरगो निव्विसेसो होइ । इहपरलोए य विज्जा कल्लारणहेऊ । ता प्रहिज्जसु विज्जं साहीरणा रिण य तुह सव्वाणि विज्जासाहारिण, परं भोयरणं मम घरे निष्परिग्गहत्तणम्रो नत्थि । तमंतरेण न संपज्जए पढरणं ।' तेरण भरिणयं - 'भिक्खावित्तेण वि संपज्जइ भोयणं ।' उवज्झाएरण भरियं- 'न भिक्खावित्तीहि पढिउं सक्किज्जए, ता आगच्छ पत्थेमो किंचि इब्भं तुह भोयर निमित्तं ।' गया ते दो वि तन्निवासिणो सालिभ इन्भस्स सयासं । कया उवसत्थी । पुच्छिम्रो इब्भेण पप्रोयणं । उवज्झाएण भरिणयं - 'एस मे मित्तस्स पुत्तो कोसंबीश्रो विज्जत्थी प्रागयो । तुज्झ भोएण निस्साए हिज्जइ विज्जं मम सयासे । तुज्झ महंतं पुण्णं विज्जोवग्गहकरणेण ।' सहरिसं च पडिवन्न तेण । सो कविलो तत्थ जिमिउं जिमिउं प्रहिज्जइ । एगा दासी तस्स परिवेसइ । अन्ना सा दासी उव्विग्गा दिट्ठा । तेण पुच्छित्रा - 'कम्रो ते अरई ?" तीए भणियं - 'मम समीवे पत्त- फुल्लागं वि मोल्लं नत्थि । सहीण मज्मे विपि तुमं मज्झ किंचि धरणं प्राह । एत्थ धरणो नाम सेट्ठी । अप्पहाए चेव जो गं पढमं वद्धावेइ सो तस्स दो सुवव्णमासए देइ । तत्थ तुमं गंतूरण वद्धावेहि ।' । 'आम' ति तेण भरिए तीए सो प्रइपभाए तत्थ पेसियो । वच्चंतो य आरक्खियपुरिसेहि' गहिलो बद्धो य । तो पभाए पसे इस्स सो उवणी | राणा पुच्छिन । तेण सब्भावो कहियो । राइगा भरिणयं'जं मग्गसि तं देमि ।' सो भरणइ 'चितिउं मग्गामि ।' राइरणा 'तह' त्ति efore असोगवfरयाए चिंतेउमारद्धो 'दोहिं मासेहिं वत्थाभरणाणि न भविस्संति ता सुवण्णसयं मग्गामि । ते वि भवरण- जारणवाहणारं न भविस्संति ता सहस्सं मग्गामि । इमेण वि डिंभरुवाणं परिणयगाइवम्रो न पूरेइ ता लक्खं मग्गामि । एसो वि सुहि 28 Jain Educationa International For Personal and Private Use Only प्राकृत गद्य-सोपान www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy