SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पाठ 2 : वत्तालावं सोहणो मोहण, तुमं कमा जग्गसि ? मोहणो - अहं पभाये जग्गामि । सोहरणो तथा तुमं किं करसि ? मोहणो - अहं जणएण सह भमिउं गच्छामि । सोहरणो - तअन्तरं तुमं किं करसि ? मोहरणो - अहं पइदिणं पढामि । सोहणो तुमं संझावेलं वि पढसि ? मोहगो रण, अहं तपा खेलामि। सोहणो तुमं कत्थ खेलसि ? मोहणो अहं गिहस्स समीवं खेलामि । सोहगो - तुमं विज्जालयं का गच्छसि ? मोहरणो पायं दसवमणकाले। सोहणो तुज्झ विज्जालए रामो वि पढइ ? मोहणो प्रां, सो तत्थ पढइ। सोहणो तुमं अहुणा कत्थ गच्छसि ? मोहणो अहं अज्ज आवरणं गच्छामि । सोहणो तुमं मम गिहं चलहि। मोहणो अज्ज अवासो गत्थि । कल्लं पागच्छिहिमि । तुम सा एवं भरणसि । किन्तु कयावि ण आगच्छसि । मोहणो - तुमं मा रूसहि । कल्लं अवस्सं आगच्छिहिमि । सोहरणो - वरं, अहं मग्गं पासिहिमि । दारिणं गच्छामि । तुम सिग्धं प्रागच्छहि । मोहणो - वरं। अभ्यास (क) पाठ में से अव्यय छांटकर उनके अर्थ लिखो : कमा = कब सोहणो - .... ........ . ............ प्राकृत गद्य-सोपान 19 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy