SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४३६ सन्मतितर्कप्रकरण ५ - सन्मतिटीफागताम्यवतरणानि । बेराध्ययनमखिलं पुर्वध्ययनपूर्वकम् । वेदाध्ययनाच्यवादधुनाऽध्ययनं यया ।। [श्लो. वा. सू. .३६ पृ. ४. बोसट्टचत्तवेहो विहार गामाणुगाम । [आव. नि. गा• पृ. ७५. व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । प्रागासी नर तो सा तया सजता कथम् ॥ [ ] पृ. २४०11) यकिनाशेन का पता व्यत्तयन्तरे न च । तत् शल्ये न स्थिता देशे सा जातिः ति कथ्यताम् । ] पृ. २४.(१२) व्यक्तिरूपावसायेन यदि वाऽपोह उच्यते । तविहापभिसम्बन्धो व्यक्तिद्वारोऽस्य विद्यते ॥ [तत्वसं• का० ११३] पृ. १२४ व्यक्तिर्गुणविशेषाश्रयो मूर्तिः। [न्यायप.भ. २ बा• २ सू.६ पृ. १७७ व्यात्यादियोगेऽपि यदि जातेः स नेष्यते । तादात्म्यं कथमिट स्यादनुपलतचेतसाम् ॥ ___ [ ] पृ. १४० (१३,४) ययातिजातयस्तु पदार्थः । न्यायद. अ. २ भा० २ . (५] पृ. १४७ न्यजकानां हि वायूनां भिन्नावयवदेशता ॥ [लो. बा.. लो७९-८ ] पृ.१५ व्यवहारस्नु तामेव प्रतिवस्तुव्यवस्थिताम् । तपस्यमानवाद् व्यवहारयति देहिनः॥ [ ] पृ. ३१ (५,९) व्यापकलं च तसदमिष्टमाण्यवसायिकम् । विध्यावासिनो खेते प्रत्ययाः शब्दनिमिताः ॥ [ तत्त्वसं• का. १२१२] पृ. २३॥ (२१,१३) व्यावहारिवस्य चैतत् प्रमाणस्य लक्षणमुक्तम् । . ४९. पान्द स्यागमनं तावदह परिकल्प्यते ॥ [ श्लो. बा. सू. (ो ...] 2. शदादुरेति यशानमप्रत्यक्षेऽपि वस्तुनि । शान्न तदिति मन्यन्ते प्रमाणान्तरवादिनः ॥ पृ. ५४ (४) पाने दोषोद्भवस्तावद् यात्रधीन इति स्थितम् । तदमावः कचित् ताब गुणवक्तृकलतः ॥ [ो .ना. सू. २ श्लो• ६२] पृ. १९ शरे नागम्यमानं व विशेष्यमिति साहसम् । वेन सामान्यमेश्व्यं विषयो बुद्धि-शब्दयोः ॥ [लो. वा. अपो.हो. ९४] १. १९१ (6) सन्देनाव्यापृताक्षस्य चुदावप्रतिभाप्तनात् । पर्पस्य शविर तदनिर्देशस्य वेदकम् ॥ पृ. २५.(१,२)५२५ (७) पारीरान्तरेऽपि तदानाप्तम्बन्धिनि तगुणा उपलभ्यन्ते इत्यभिदधति । तथाहि-'देवदत्ताहना देवदत्तगुणपूर्वकम् , कार्यले सति तदुपकारकत्वात् , प्रासादिवत् । कार्यदेशे र सन्निदितं कारणं तबनने व्याप्रियतेऽन्यथाऽतिप्रसङ्गादिति तदानात प्रादुर्भावदेशे तत्कारणतद्गुण सिदिः । तथा तदन्तराले प्रतीपम्ते तचाहि-ममेकर्चज्वलनम् , वायोस्तिर्यक् परनं तद्गुणपूर्वकम् , कार्यखे सति तदुपकारकखात्, पनादिवत् । यत्र र तणास्तत्र तहुण्यप्यनुमीयत इति 'लदेर एन देवदत्तात्मा' पति प्रतिज्ञा अनुमानवाधिता । ततोऽनुमानवाधितकर्मनिर्देशानन्तरप्रयुक्तखेन कालात्ययापदि हेतुः। पृ. १४६-110 () पावलेयाच भिनखं बाहुलेयाश्चयोः समम् । घामान्य नान्यदिए चेत् कायोऽपोहः प्रवर्तनाम् ॥ [लो. वा. अपो• श्लो• ७७ पृ. 11-(1.) शास्त्रस्य तु फले दृष्टे तत्प्राप्याशावशी कृताः । प्रेक्षावन्तः प्रवर्तन्ते तेन वाच्यं प्रयोजनम् ॥ पृ. १६ (1.) मानार्थप्रतिज्ञाप्रतिपादनपर आदिवाक्योपन्यासः । पृ. १७२ (१) शिरसोऽवयवा निम्ना वृद्धि-काठिन्यर्जिताः । शशमादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ (ो. वा. भा० परि० लो.४] पृ. १८६,५८१ शिष्टाः कचिदमीटे वस्तुनि प्रवर्तमाना अभीष्टदेवताविशे. षस्तव विधानपुरम्सरे प्रवर्तन्ते ।। .. शुद्ध व्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः। नेगमव्यवहारा स्ता शेशः पर्यायमाश्रिताः॥ ] पृ. ३११ (२) रोषाणामाश्रयम्यापितम्। [प्रशस्त. क.४०१०३ पं..] .... (1) पाजयः सर्वभावानां कार्यापतिगोचराः । [ो . ना. सू० ५ शून्य. लो. २५४] पृ. ५४ बाद एनाभिजल्यत्वमागतः शन्दार्थः । ] १. १८०(19) वादज्ञानादसन्निकोऽर्थे बुदिः शाब्दम् । [1-1-५ शाबरभा• ] पृ. ५७४ (३) शन्दवं गमकं नान गोशब्दलं निऐत्स्यते । यतिरेव विशेष्याऽतो हेतुथका प्रसज्यते ॥ [श्लो.पावान्दप. .] पृ. ५७५ एम्पस पत्तेः सर्वत्र पचानामपि न कचित् । प्रमाणामामभापोऽतो मायोभावविनिमय।। र.५८ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy