SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४१३ ५ -सन्मतिटीकागतान्यवतरणानि । अभ्यासात् पकविज्ञानः केबल्यं लभते नरः। भयन पटवसेना नहि मुक्तार्यरूपताम् । केननं काम्ये निषिदेव प्रातिप्रतिरेषतः॥ तस्मात् प्रमे पाधिगते प्रमाणं मेयरूपता ॥ ]पृ. १५) (6) पृ. ३१२ (२) ५.. अभ्याधात् प्रतिभाहेतुःपामा नद्यार्थप्रत्यायः"। अर्थोपयोगेऽपि पुनः स्मार्त शन्दानुयोजनम् । । ] . १८२ (४) मक्षधीयद्यपेशेत सोऽर्थो व्यवहितो भवेत् ॥ अयं पोहः प्रतिषस्त्नेका, जनेको वेति पतम्यम् । यो ] पृ. ५२५ (१) खदाऽनेगोरव्यसम्बन्धी गोलमेवासो भवेत् । अयाने भरधीनामनिष्पत्तेनियता न शक्तया। स्वतः पिण्डदानन्यादात्यानानुपपत्तेरवाच्य एव स्यात् ।। सत्वे व नियमस्तासा (युक्तः) सावधिको ननु ॥ [न्यायवा० . ३३. पं०१५-10] प...(५) [तत्व. का.१] .३.२ (१) जयमेव मेदो भेदहेतु , यदुत विरुद्धधर्माध्यासः घरण- | 'अवयवी अवयनेषु वर्तते' इति समवायरूपा प्राप्तिरुच्यते । मैदास चेन मेदको विश्वमेकं स्यात् ॥[ ] पृ.। [ पृ. ६६६ अयमेव हि मेदो मेदे हेतुर्व विरुदधर्माध्यासः वारणमेदव।। भनय किया, क्रियातो रिमागः, ततः संयोगविनाशः, पृ. १२७. ततोऽपि स्यविनाशः ।। १४९ मयमेवेति यो और भावे भरति निर्णयः। अवश्यं भावनियमः कः परस्यान्यया परैः। नैव रस्त्वन्तराभावसविस्यनुगमाहते ॥ [ श्लो. दा. भार•| अर्थान्तरनिमित्ते वा धर्म वाससि रागवत् । श्लो१५] १.३४९ (२५)५५८ ]७६ (४,५) पृ. ५५९ (१) भव्यिाधिपतिलक्षणफलविशेषहेतु नं प्रमाणम् । भवयं भाविनं नाशं विद्धि सम्प्रत्युपस्थितम् । ].१५ भयमेव हि ते कालः पूर्वमावादनागतः ॥ अर्थजात्यमिधानेऽपि सर्वे जाति विधायिनः। 1पृ. ५९ व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ अरस्तुलादपोहानां नैव मेदः।[ ].१५४ [नाक्यप.तृ. का० श्लो..] पृ. ११२ (७,८) | अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता । गवन् प्रमाणम्। [वात्स्या. भा.अ. आ.1.1 विचित्रकल्पनामेदररितेविर वातना ॥ पृ. १.९.२६,181,५४१,५४२,५५. [तस्व. का. १.८६ पृ. २१५ (१४) भविवक्षा शब्दोऽनुमापयति । भरस्था-देशकालानाम् । (वाक्यप.प्र.का.लो. ३२] पृ. १८५ (१) भय शन्दोऽयवत्वेन पक्ष: कस्मात्र कल्प्यते ॥ अवारकले शब्दाना प्रतिज्ञाहेलोळघातः। [श्लो.पा.पान्दप• ६२] पृ. ५७५ [अ० २ भा• ३ पू. (याया• पृ. ३२७६.५-७] भस्यासनिकृष्टस्य प्रसियर्थ प्रमान्तरम् । प्रमाभावमभावारूपं वर्णयन्ति तथाऽपरे ॥ मनिनामाबसम्बन्धस्य प्रहीतुमशक्यत्वात् । [ ] पृ. ७. पृ. ५७९ (५) अविनामाविता पात्र तदैव पारगृह्यते। भस्यासम्भवेऽभावात् प्रत्यक्षे.पि प्रमाणता । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ प्रतिबद्धखभावस्य तदेतुत्वे समं दयम् ॥ होना.सू. ५भर्यापत्ति श्लो.] पृ ४७ [ ].10(२),१,५५५ (१,२) भविभागोऽपि बुध्यात्मा विपर्यापितदर्शनैः। मर्थः सहकारी यस्य विधिप्रमिता प्रमातृप्रमेयाभ्यामर्यान्तर | प्रायमाहसं वित्तिमेदानिव लक्ष्यते ॥ तदर्थवत् प्रमाणम् । [ पृ. ५४॥ ] पृ.४१४ (६) भर्यानविवेचनस्यानुमानायत्तत्वात् । 2. ४६९. अविभुनि समानेन्द्रियप्राह्याणां विशेषगुणानामसम्भवात् । अन्तरनिवृत्त्या उधिदेव बस्तुनो भागो गम्यते। 2. ७.८ [ ] पृ. २१३ | अरेतविण्यस्मृति हेतुस्तदनन्तरं धारणा । भर्यान्तरनिवृत्या विशिष्टानिति यत्पुनः। 1.५५३ (6) प्रोकं लक्षणकारेण तत्रार्थोऽयं विवक्षितः॥ भन्यभिचारादिविशेषण विशिष्टार्थोपलब्धिजनिका सामग्री प्रमा। [तत्त्व.का.१.६८] पृ. २१२ (२२) ] . १ अर्यापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इल दृष्टार्थ- अशक्यसमयो यात्मा नामाीनामनन्य भार । कल्पना । [1-1-५ शारमा) पृ. ५७८ (11) | तेषामतो न चान्यवं स्थपिदुपपद्यते ॥ भर्थाभिधानप्रत्ययास्तुख्यनामधेयाः।। 2.४.७ ]. १८५ (19,१२) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003803
Book TitleSanmati Tark Prakaran Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy