________________
मंडलं संकममाणे संकममाणे दो-दो एगट्ठिभागे मुहुत्तस्स एगमेगे मंडले दिवसखेततस्स निवुड्ढेमाणेनिवुड्ढेमाणे रयणिखेत्तस्स अभिवुड्ढेमाणे-अभिवुड्ढेमाणे सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ, ता जया
सव्वब्भंतराओ
मंडलाओ
सव्वपाहुडं-१, पाहुडपाहुडं-१
__
णं
सूरिए
बाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वब्भंतरमंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावढे एगट्ठिभागमुहुत्ते सए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवुढित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मडलं उवसंकमित्ता चारं चरइ ता जया णं सूरीए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगद्विभागमुहुत्तेहिं ऊणा दुवाससमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सुरिए बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राती भवति चउहिं एगविभागमुहुत्तेहिं ऊणा दुवालस मुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलुएएणुवाएणपविसमाणे सूरिए तयाणंतराओ जाव मुहुत्ते एगमेगे मंडले रयणिखेत्तस्स निवुढेमाणे-निवुड्ढेमाणे दिवसखेत्तस्स अभिवुड्ढेमाणे-अभिवुड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावढे एगट्ठिभागमहत्ते सए रयणि-खेत्तस्स निवुढित्ता दिवसखेत्तस्स अभिवुढित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे इति खलु तस्सेव आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ सइं अट्ठारसमुहुत्ता राती भवति सई दुवाल-समुहुत्ते दिवसे भवइ सई दुवालसमुहुत्ता राती भवति पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती नत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहुत्ते दिवसे नत्यि दुवालसमुहुत्ता राती दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे नत्थि अट्ठारसमुहुत्ता राती अत्थि दुवालसमुहुत्ता राती नत्थि दुवालसमुहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पन्जरसमुहुत्ते दिवसे नत्थि पन्नरसमुहुत्ता राती नन्नत्थ राइंदियाणं वड्ढोवुड्ढीए मुहुत्ताणं वा चयोवचएणं नन्नत्थ अणुवायईए गाहाओ भाणियव्वओ ।
• पदम पाहुडे पढ़मं पाहुइ पाहुई समत्तं .
। बीयं पाहुडपाहुडं । [२२] ता कहं ते अद्धमंडलसंठिती आहितेति वएज्जा तत्थ खलु इमे दुवे अद्धमंडलसंठिती पन्नत्ता तं जहा- दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती ता कहं ते दाहिणा० ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं आयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपदेसाए अब्भितराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता [दीपरत्नसागर संशोधितः]
[१६-सूरपन्नत्ति]
14]