________________
एते अनंतजीवा एगो जीवो भिस-मणाले । [१२५] पलंडू-ल्हसणकंदे य कंदली य कुंडुबए ।
एए परित्तजीवा जे यावण्णे तहाविहा । [१२६] पउमुप्पल-नलिणाणं सुभग-सोगंधियाण य ।
अरविंद-कोकणदाणं सतवत्त-सहस्सवत्ताणं । [१२७] विटं बाहिरपत्ता य कण्णिया चेव एगजीवस्स ।
अभिंतरगा पत्ता पत्तेयं केसरा मिंजा । [१२८] वेणुनल इक्खुवाडिय भमास इखू य इक्कडेरंडे ।
पद-१
करकर सुंठ विहंग तणाण तहपव्वगाणं च । [१२९] अच्छिं पव्वं बलिओवडओ य एगस्स हाँति जीवस्स ।
पत्तेयं पत्ताइं पुप्फाइं अनेगजीवाइं । [१३०] पुरस्फलं कालिंगं तुंबं तउसेलवालुवालुंकं ।
घोसाडयं पडोलं तिंदूयं चेव तेंदूसं । [१३१] विटं मंस-कडाहं एयाइं होंति एगजीवस्स ।
पत्तेयं पत्ताई सकेसरमकेसरं मिंजा । [१३२] सप्फाए सज्जाए उव्वेहलिया य कुहण कंदुक्के ।
एए अनंतजीवा कंडुक्के होति भयणा उ । [१३३] बीए जोणिब्भूए जीवो वक्कमइ सो व अण्णो वा ।
जो वि य मूले जीवो सो वि य पत्ते पढमताए । [१३४] सव्वो वि किसलओ खल उग्गममाणो अनंतओ भणिओ |
सो चेव विवडढंतो होइ परित्तो अनंतो वा । [१३५] समयं वक्ताणं समयं तेसिं सरीरनिव्वत्ती ।
समयं आणग्गहणं समयं ऊसास-नीसासे । [१३६] एक्कस्स उ जं गहणं बहूण साहारणाणं तं चेव ।
जे बयाणं गहणं समासओ तं पि एगस्स । [१३७] साहारणमाहारो साहारणमुपाणगहणं च ।
साहारणजीवाणं साहारणलक्खणं एयं । [१३८] जह अयगोलो धंतो जाओ तत्ततवणिज्जसंकासो ।
सव्वो अगणिपरिणतो निगोयजीवे तहा जाण । [१३९] एगस्स दोण्ह तिण्ह व संखेज्जाण व न पासिउं सक्का |
दीसंति सरीराइं निगोयजीवाऽनंताणं । [१४०] लोगागासपएसे निगोयजीवं ठवेहि एक्केक्कं ।
एवं वेज्जमाणा हवंति लोया अनंता उ । [१४१] लोगागासपएसे परित्तजीवं ठवेहि एक्केक्कं ।
दीपरत्नसागर संशोधितः]
[14]
[१५-पन्नवणा]