SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउब्भूए- धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं जम्मजीवियफले जाओ णं बहूणं नगरगोरूवाणं सणाहाण य जाव वसभाण य ऊहेहि य थणेहि य वसणेहि य छेप्पाहि य ककुहेहि य वहेहि य कण्णेहि य अच्छीहि य नासाहि य जिब्भाहि य ओट्ठेहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिएहि य परिसुक्केहि य लावणेहि य सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणीओ वीसाएमाणीओ परिभाएमाणीओ परिभुंजेमाणीओ दोहलं विर्णेति तं जइ णं अहमवि बहूणं नगर जाव विणिज्जामि त्ति कट्टु तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लइयमुही ओमंथिय नयणवदणकमला जहोइयं पुप्फवत्थ-गंध-मल्लालंकाराहारं अपरिभुंजमाणी करयलमलियव्व कमलमाला ओहय जाव झियाइ । सुयक्खंधो-१, अज्झयणं-२ इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छइ उवागच्छित्ता ओहय जाव पासइ पासित्ता एवं वयासी- किं णं तुमं देवाणुप्पिए! ओहय जाव झियासि? तए णं सा उप्पला भारिया भीमं कूडग्गाहं एवं वयासी एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं बहुपडिपुन्नाणं दोहले पाउब्भूए धण्णाओ णं ताओ अम्मयाओ तासिं माणुस्सए जम्मजीवियफले जाओ णं बहूणं नगरगोरूवाणं जाव लावणेहि य सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणीओ वीसामाणीओ परिभाएमाणीओ परिभुंजेमाणीओ दोहलं विणेंति, तए णं अहं देवाणुप्पिया ! तंसि दोहलंसि अविणिज्जमाणंसि जाव झियामि । तणं से भी कूडग्गाहे उप्पलं भारियं एवं वयासी- मा णं तुमं देवाणुप्पिया ! ओहय जाव झियाहि, अहं णं तहा करिस्सामि जहा- णं तव दोहलस्स संपत्ती भविस्सइ, ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं समासासेइ, तए णं से भीमे कूडग्गाहे अद्धरत्तकाल - समयंसि एगे एबीए सण्णद्ध जाव प्पहरणे साओ गिहाओ निग्गच्छइ निग्गच्छित्ता हत्थिणाउरे नयरं मज्झंमज्झेणं जेणेव गोमंडवे तेणेव उवागए बहूणं नगरगोरूवाणं वसभाण य अप्पेगइयाणं ऊहे छिंदइ जाव अप्पेगइयाणं कंबले छिंदइ अप्पेगइयाणं अण्णमण्णाई अगोवंगाई वियंगेइ वियंगेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता उप्पलाए कूडग्गाहिणीए उवणेइ, तए णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहिं सोल्लेहि य० सुरं च आसाएमाणी तं दोह विणेइ, तए णं सा उप्पला कूडग्गाहिणी संपुण्णदोहला संमाणियदोहला विणीयदोहला विच्छिण्णदोहला संपन्नदोहला तं गब्भं सुहसुहेणं परिवहइ । [१४] तए णं सा उप्पला कूडग्गाहिणी अण्णया कयाइ नवण्हं मासाणं बहुपडिन्नाणं गं पयाया, तए णं तेणं दारए णं जायेमेत्तेणं चेव महया-महया चिच्ची सद्देणं विघुट्टे विस्सरे आरसिए, तए णं तस्स दारगस्स आरसियसद्दं सोच्चा निसम्म हत्थिणाउरे नयरे बहवे नगरगोरुवा जाव वसभा य भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता विपलाइत्था, तए णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेज्जं करेंति, जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया - महया चिच्ची सद्देणं विघुट्ठे विस्सरे आरसिए तए णं एयस्स दारगस्स आरसियं सद्दं सोच्चा निसम्म हत्थिणाउरे नयरे बहवे नगरगोरूवा जाव भीया तत्था तसिया उव्विग्गा संजायभया सव्वओ समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासे नामेणं । [दीपरत्नसागर संशोधितः ] [10] [११-विवागसूयं]
SR No.003721
Book TitleAgam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy