________________
सतं-३१, वग्गो- ,सत्तंसतं- , उद्देसो-/१७-२०
0 उद्देसगा : १७-२०० [१०१३]मिच्छादिट्ठीहि वि चत्तारि उद्देसगा कायव्वा जहा भवसिद्धीयाणं। सेवं भंते! सेवं भंते!01
एगतीसहमे सते १७-२० डेसगा समता
____0 उद्देसगा : २१-२४० [१०१४]एवं कण्हपक्खिएहि वि लेस्सासंजुत्ता चत्तारि उद्देसगा कायव्वा जहेव भवसिद्धीएहिं। सेवं भंते! सेवं भंते! तिला
*एगतीसइमे सते २१-२४ उडेसगा समत्ता.
0 उद्देसगा : २५-२८० [१०१५]सुक्कपक्खिएहिं एवं चेव चत्तारि उद्देसगा भाणियव्वा जाव-वालयप्पभपुढविकाउलेस्स सुक्कपक्खियखुड्डाकलियोगनेरतिया णं भंते! कतो उववज्जति?0 तहेव जाव नो परप्पयोगेणं उववज्जंति।
सेवं भंते! सेवं भंते! ति। सव्वे वि एए अट्ठावीसं उद्देसगा।
एगतीसइमे सते २५-२८ उद्देसगा समता
०-एगतीसइमं सयं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगतीसइमं सतं समतं .
[] बत्तीसइमं सयं []
0 पढमो उद्देसो0 [१०१६] खुड्डाकडजुम्मनेरइया णं भंते! अणंतरं उव्वटित्ता कहिं गच्छंति?, कहिं उववज्जति?, किं नेरइएस उववज्जंति? किं तिरिक्खजोणिएसु उवव0? उव्वाणा जहा वक्कंतीए।
ते णं भंते! जीवा एगसमएणं केवतिया उव्वांति? गोयमा! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेज्जा वा उव्वति।
ते णं भंते! जीवा कहं उव्वांति? गोयमा! से जहानामए पवए0, एवं तहेव । एवं सो चेव गमओ जाव आयप्पयोगेणं उव्वांति, नो परप्पयोगेणं उव्वति।
रयणप्पभापुढविखुड्डाकड0? एवं रयणप्पभाए वि। एवं जाव अहेसत्तमाए। एवं खुड्डादावरजुम्म-खुड्डाकलियोग0, नवरं परिमाणं जाणियव्वं। सेसं तं चेव। सेवं भंते! सेवं भंते! ति।
*बत्तीसइमे सते पदमो उहेसो समतो.
0 उद्देसगा : २-२८० [१०१७]कण्हलेस्सखुड्डाकडजुम्मनेरइया? एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं
[दीपरत्नसागर संशोधितः]
[523]
[५-भगवई।