SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-२१ णं दो भवग्गहणाई, कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई वासपहतमब्भहियाई, उक्कोसेणं तेतीसं सागरोवमाई पुव्वकोडीए अब्भहियाइं; एवतियं०। सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई वासपहत्तमब्भहियाई, उक्कोसेण वि तेतीसं सागरोवमाई वासपहत्तमब्भहियाइं; एवतिया सो चेव उक्कोसकालठितीएस उववन्नो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई; एवतियं०। एए चेव तिण्णि गमगा, सेसा न भण्णंति। सेवं भंते! सेवं भंते! ति। चवीसहमे सते एगवीसइमो उहेसो समतो. 0 बावीसइमो उद्देसो0 [८५८] वाणमंतरा णं भंते कओहिंतो उववज्जंति? किं नेरइएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति0? एवं जहेव णागकुमारुद्देसए असण्णी तहेव निरवसेसं। जदि सन्निपंचेंदिय0 जाव असंखेज्जवासाउयसन्निपंचेंदिय0 जे भविए वाणमंतर0 से णं भंते! केवति? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं पलिओवमट्टितीएसु। सेसं तं चेव जहा नागकुमारउद्देसए जाव कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पलिओवमाइं; एवतियं०।। सो चेव जहन्नकालठ्ठितीएस उववन्नो, णागकुमाराणं बितियगमे वत्तव्वया। सो चेव उक्कोसकालठितीएस उववन्नो, जहन्नेणं पलिओवमठितीएस, उक्कोसेण वि पलिओवमट्टितीएसु। एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। संवेहो जहन्नेणं दो पलिओवमाइं, उक्कोसेणं चत्तारि पलिओवमाइं; एवतियं०। मज्झिमगमगा तिन्नि वि जहेव नागकुमारेसु। पच्छिमेसु तिसु गमएसु तं चेव जहा नागकुमारुद्देसए, नवरं ठिति संवेहं च जाणेज्जा। संखेज्जवासाठय0 तहेव, नवरं ठिती अणुबंधो संवेहं च उभओ ठितीए जाणेज्जा। जदि मणुस्से0 असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया, नवरं ततियगमए ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाइं। सेसं तहेव। संवेहो से जहा एत्थ चेव उद्देसए असंखेज्जवासाउयसन्निपंचिंदियाणं। संखेज्जवासाउयसन्निमणुस्सा जहेव नागकुमारुद्देसए, नवरं वाणमंतरठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! ति०। *चवीसइमे सते बावीसइमो उहेसो समतो. 0 तेवीसइमो उद्देसो0 [८५९] जोतिसिया णं भंते! कओहिंतो उववज्जंति? किं नेरइए। भेदो जाव सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति, नो असन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव०। [दीपरत्नसागर संशोधितः] [446] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy