________________
४०
त्रिषष्टिशलाकापुरुषचरित्रम् कर्म न कार्यम् । मदीयपोषधशालायामुभयकालं प्रतिक्रन्तव्यम् । ममाऽन्तिकं चागत्य “जितो भवान् भयं वर्तते तस्मान् मा हन मा हन" ति प्रत्यहं पठनीयम् । भोजनवस्त्र- पानादिसर्वमहं वः पूरयिष्यामीति भणितास्ते । ततः परं तथा कर्तुं प्रवृत्तास्ते । तथा च सति गच्छद्भिर्दिनैः श्रावकाश्रावकयोरन्तरं दुरधिगमं सञ्जातम्। ततश्चक्रिणा काकिणीरत्नेन श्रावकाणां वैकक्षकं चिद्रं कृतम् । स्वाध्याययोग्याश्चार्यवेदाः कृताः। तत्पाठे विचारे च ये निर्वहन्ति ते भोजनं लभन्ते नान्य इति व्यवस्था कृता । ततो लोकोऽपि तेषां पूजां कर्तुं प्रवृत्तः । भरतानन्तरं पुत्रेणाऽर्कयशसा सौवर्णानि वैकक्षकानि कृतानि । एवं महायशसा रौप्याणि । अन्यैः पट्टसूत्रमयानि । भरतादष्टभिर्भूपैर्भरतार्द्धं भुक्तम् । भगवन्मुकुटश्च शिरसि न्यस्तः । सुविधिशीतलयोरन्तरे साधूनां विच्छेदादुत्पन्नो माहनाचारः । यतः साध्वभावे त एव श्रावकान् प्रत्याख्यानादिकं कारितवन्तस्ततस्त एव धर्मदेशका जातास्ततो मिथ्यात्वं च गताः ।।
एकदा प्रभुः सपरिवारः सम्प्राप्तोऽष्टापदे । मरीचिरप्यायातः । गतश्चक्री वन्दितुम् । समये च तेन भाविनां तीर्थकृतां चक्रिणां च सङ्ख्या-नाम-वर्णादिकं प्रभुपाचे पृष्टम् । प्रभुरप्यकथयत् । अजिताद्यास्त्रयोविंशतिरर्हन्तः सगराद्या एकादशचक्रिणोऽन्येऽपि भविष्यन्ति । मया त्वया च समं चतुर्विंशतिरहन्तः, द्वादश च चक्रिणः, नव विष्णवः, नव प्रतिविष्णवः, नव बलभद्राः, एवं त्रिषष्टिः पुरुषाः । इत्यादिकं सर्वं पृष्टमपृष्टमपि सुव्यक्तं कथितम् । पुनश्चक्रिणा पृष्टम् । भगवन्नत्र स कश्चिज्जीवोऽस्ति यस्त्वमिव तीर्थं प्रवर्त्य सेत्स्यतीति । प्रभुरुवाच । य एष आदिम: परिव्राजको मरीचिनामा तव सूनुरयं क्रमेण क्रमेण विशुध्यन् पोतनपुरे त्रिपृष्ठः प्रथमोऽर्द्धचक्री । प्रत्यग्विदेहे मुकापुर्यां प्रियमित्रनामा चक्रवर्ती । भरतक्षेत्रे च महावीराभिधानश्चतुर्विंशस्तीर्थकरश्च क्रमेण भविष्यतीति । ततो भगवदनुज्ञया तत्पार्चे गत्वा चक्री प्रदक्षिणापूर्वं भगवदुक्तं कथयित्वा नत्वा च मरीचिमयोध्यां गतः । सोऽपि तदाकर्ण्य सहसैव त्रिः करास्फोटं कृत्वा नृत्यन्नात्मानं स्वकुलं च परिवारस्याग्रे श्लाघयितुं प्रवृत्तः । ततस्तीव्राध्यवसाययोगात् तेन नीचैर्गोत्रं कर्मोपार्जितम्। दीक्षोन्मुखं कपिलं प्रति “कपिल ! अत्राऽपि धर्म इहाऽपि धर्मः"
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org