________________
६ चतुर्थस्तुतिनिर्णयः। पाठके वास्ते चिही चेपी है. तिस पाठसेंही रत्नवि जयजीका मत स्वकपोलकल्पित मिथ्या सिम हो जाता है. सो पाठ नव्य जीवोंके जानने वास्ते हम यहां लिखते हैं । उक्तंच संघाचार नाष्ये चरमे घा दशे अधिकारे। यावच्चगराणमित्यादि कायोत्सर्गक रणं तदीयस्तुतिदानपर्यते क्रियते इति शेषः। बौचित्य प्रवृत्तिरूपत्वाधर्मस्य अवस्थानुरूपव्यापारानावे गुणा नावापत्तेः । यतः औचित्यमेकमेकत्र गुणानां कोटिरे कतः ॥ विषायते गुणग्राम औचित्ये परिवर्जितः ॥ अपिच अनौचित्यप्रवृत्तो महानपि मथुरादपकवत् कुबेरदत्ताया नवत्यल्पानामपि प्रत्युच्चारणादिनाज नम् ॥ आह च ॥ आरंकापतिं यावदौचित्यं न वि दंति ये ॥ स्टहयंतः प्रजुत्वाय खेलनं ते सुमेधसाम् ॥ ॥ १ ॥ इदमत्र तात्पर्य । सर्वदापि स्वपरावस्थानुरू पया चेष्टया सर्वत्र प्रवर्तितव्यमिति ॥ उक्त च ॥ सदौचित्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्ये ति ॥ मथुरादपककुबेरदत्तादेव्योः संविधानकं विदं ॥ इह कुसुमपुरे नयरे, दढधम्मो दढरहो निवो आसी। उचियपडिवत्तिवल्ली, पल्लवणे सजलजलवाहो ॥१॥ सर एक यावि अन,मंमलं गयणमंझले जाव ॥ परिस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org