________________
चतुर्थस्तुतिनिर्णयः। १४३ तदेवाह ॥ साहमिया य एए, महडिया सम्मदिष्णिो जेण ॥ एतोच्चिय उच्चियं खलु, एएइसिंश्व पूयाई॥प्र तीतार्था ॥ न केवलं श्रावका एतेषामिहं कुर्वति यत योऽपि कायोत्सर्गादिकमेतेषां कुर्वतीत्याह। विग्यविधा यणहेनं, जाणो वि कुणंति हंदि नस्सग्गं । खित्ता देवयाए, सुयकेवलिणा जनणियं १७७१ व्याख्या। विघ्नविघातनहेतोरुपश्व विनाशार्थ यतयोपि साधवो पि न केवलं श्रावकादय इत्यपिशब्दार्थः।कुर्वति विदधति हंदीति कोमलामंत्रणे उत्सर्ग कायोत्सर्ग क्षेत्रादिदेव ताया आदिशब्दानवनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्मानणितं गदितमिति गाथार्थः। तदेवाह चानम्मासियवरिसे,नस्सग्गो वित्त देवयाए य ॥ परिकयसेऊसुराए, करिति चउमासिए वेगे ॥१०॥ गतार्था ॥ ननु यदि चतुर्मासिकादिन णितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह संप निचं कीर३, संनिजा नाव विसिक्षा ॥ वेयावच गराणं, श्वा वि बहुयकाला ॥१००३॥ व्याख्या । सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात् सांनिध्यानावस्तस्य कारणाविशिष्टादतिशा यिनो वैयावृत्त्यकराणां प्रतीतानामित्याद्यपि न केवलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org