________________
६५० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. इति । हंजो शिष्यामन्त्रणे । दुःखमायामधमकालाख्यायां कालदोषादेव फुःखेन कृत्रेण प्रकर्षेणोदारनोगापेक्षया जीवितुं शीलं येषां ते पुःप्रजीवनः। प्राणिन शति गम्यते। नरेन्द्रादीनामप्यनेकःखप्रयोगदर्शनात् । उदारनोगरहितेन च विडम्बनाप्रा. येण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् ॥१॥ तथा लघव इत्वरा गृहिणां कामनोगाः। पुःखमायामिति वर्त्तते ।सन्तोऽपि लघवस्तुलाः प्रकृत्यैव तुषमुष्टिवदसाराः।श्त्वरा अल्पकाला। गृहिणां गृहस्थानां कामजोगा मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च न देवानामिव विपरीताः।अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीय स्थानम् ॥२॥ तथा नूयश्च स्वातिबहुला मनुष्या फुःखमायामितिवर्त्तत एव । पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्याति प्राणिनो न कदाचिहिश्रम्जहेतवोऽमीतहितानां च कीहक्सुखम्।तथा मायाबन्धहेतुत्वेन दारुणतरो बन्धति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीय स्थानम् ॥३॥तथा इदं चमे पुःखं न चिरकालोपस्थायि नविष्यति।इदं चानुनूयमानं मम श्रामण्यमनुपालयतो छःखं शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं नविष्यति । श्रामण्यपालनेन परीषहनिराकृतेः। कर्मनिर्जरणात्संयमराज्यप्राप्तेः।इतरथा महानरकादौ विपर्ययोऽतः किं गृहाश्रमेणेतिसंप्रत्युपेक्षितव्यमिति चतुर्थ स्थानम् ॥॥तथा उमजण त्ति न्यूनजनपूजा। प्रबजितो हि धर्मप्रजावाजाजामात्यादि निरन्युबानासनाञ्जलिप्रग्रहादिभिः पूज्यते । उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽन्युबानादि कार्यमधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियमत एव श्वेदमधर्मफलमतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् ॥ ५॥ एवं सर्वत्र क्रिया योजनीया। तथा वान्तस्य प्रत्यापानं जुक्तोनितपरिजोग इत्यर्थः।अयं च श्वशृगालादिकुजसत्त्वाचरितः सतां निन्द्यो व्याधिषुःखजनकः । वान्ताश्च जोगाः प्रव्रज्याङ्गीकरणेनैतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम्॥६॥तथाधरगतिवासोपसंपत्। अधोगतिर्नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः। एतन्निमित्तनूतं कर्म गृह्यते। तस्योपसंपत् सामीप्येनाङ्गीकरणम्। यदेतउत्प्रव्रजनमेवं चिन्तनीयमिति सप्तमं स्थानम् ॥७॥ तथा उर्लनः खलु जो गृहिणां धर्म इति।प्रमादबहुलत्वाद्दुर्लन एव। जो इत्यामन्त्रणे। गृहस्थानां परमनिर्वृतिजनको धर्मः। किंविशिष्टानामित्याह । गृहपाशमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते । तन्मध्ये वसतामनादिनवान्यासादकारणं स्नेहबन्धनमेत चिन्तनीयमित्यष्टमं स्थानम्॥॥ तथा आतङ्कस्तस्य वधाय जवति।श्रातङ्कः सद्योघाती विषूचिका दिरोगः। तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय जवति । तथावधश्चानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्थानम्॥ए॥तथा संकल्पस्तस्य वधाय नवति ।संकल्प श्ष्टानिष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org