________________
६३० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा. हवासं के० ) देहवासं एटले शरीर रूप बंदीखानाने (सया के) सदा एटले निरंतर (चए के०) त्यजति एटले त्याग करे बे. अर्थात् शरीर उपरनो राग बोडे . तथा (जाश्मरणस्स के०) जातिमरणस्य एटले जन्म मरणना (बंधणं के०) बन्धनं एटले बंधन प्रत्ये (बिंदित्तु के ) बित्वा एटले बेदीने (अपुणागमं के०) अपुनरागमां एटले जेथी पाबु श्रावतुं नथी एवी (गई के०) गतिं एटले गति प्र. त्ये ( उवेश के०) उपैति एटले पामे डे. ( तिमि के०) इति ब्रवीमि एटले तीर्थकर गणधरना उपदेशथी हुँ एम कहुं बु. ॥२१॥
इति श्रीदशवैकालिकबालावबोधे सनिलु नामक दसमुं अध्ययन संपूर्ण. ॥ १० ॥ (दीपिका.) अथ निकुन्जावस्य फलमाह। निहुरेवंविधो गतिं सिडिगतिमुपैति गछति। किंजूतां गतिम् । अपुनरागमां पुनर्जन्मादिरहिताम्। किं कृत्वा। जातिजरामरणस्य बन्धनं बित्वा । पुनर्जिकुर्देहवासं सदा त्यजति ममतात्यागेनैतं प्रत्यदेणोपलन्यमानम्। किंजूतं देहवासम्।अशुचि शुक्रशोणितमयत्वात्। किंनूतं देहवासम्।अशाश्वतं प्रतिक्षणं दीयमाणत्वात् । किंचूतो निकुः। नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः । इति ब्रवीमीति पूर्ववत् ॥१॥
इति श्रीदशवैकालिकशब्दार्थवृत्तौ सनिकुनामकं दशममध्ययनं समाप्तम् ॥१०॥ (टीका.) निकुजावफलमाह । तं देह त्ति सूत्रम् । अस्य व्याख्या । तं देहवासमित्येनं प्रत्यदोपलन्यमानं चारकरूपं शरीरावासमशुचिं शुक्रशोणितोङ्गवत्वादिना। अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धत्यागेन । क इत्याह । नित्यहिते मोक्षसाधने सम्कग्दर्शनादौ स्थितात्मात्यन्तसुस्थितः। स चैवंचूतश्वित्त्वा जातिमरणस्य संसारस्य बन्धनं कारणमुपैति सामीप्येन गति जिकुर्यतिरपुनरागमा पुनर्जन्मादिरहितामित्यर्थः । गतिमिति सिलिगतिम् । ब्रवीमीति पूर्ववदिति सूत्रार्थः॥२॥ उक्तोऽनुगमो नयाः पूर्ववत् । इति व्याख्यातं सजिवध्ययनम् ॥ १०॥ इति श्रीहरिजजसूरिविरचितायां श्रीदशवैकालिकबृहकृत्तौ दशममध्ययनम् ॥ १०॥
अथ चूलिके। इद खलु नो पवश्एणं नष्पन्नउकेणं संजमे अरश्समावन्नचित्तेणं नहाणुप्पेदिणा अगोदाइएणं चेव दयरस्सिगयंकुसपोयपडागानूआई इमाई अहारस गणाई सम्मं संपडिलेदिवाइंनवंति॥ (अवचूरिः)अथ चूले आरज्येते।अनयोः संबन्धःपूर्वाध्ययने निकु गुणयुक्तो निहुरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org