________________
UFG राय धनपतसिंघ बहादुरका जैनागमसंग्रद, नाग तेतालीस (४३) - मा.
हिना अहंकारमांज मग्न एवो, ( पिसुणे के० ) पिशुनः एटले चुगली करनारो ( साहस के० ) साहसिकः एटले कृत्य करवाने विषे श्रासक्त एवो, (हीणपेसणे ho ) हीनप्रेषणः एटले गुरुनी श्राज्ञामां न रहेनारो, ( दिधम्मे के ० ) दृष्टधर्मा एटले श्रुत चारित्र प्रमुख धर्मने सम्यक् प्रकारे न पामेलो, (विए कोविए ho ) विनयेोविदः एटले विनय शी रीते करवो ते न जाणनारो, तथा ( असंविजागी के० ) असं विजागी एटले कंइ सारी वस्तु मले तो ते सर्वे साधुउने हेची न पनारो एवो होय. ( तस्स के० ) तस्य एटले तेने (मुरको के० ) मोक्षः एटले मोक्ष जे ते ( न हु के० ) न खलु एटले निश्चये नथी. ॥ २३ ॥
(दीपिका) एतदेव दृढयन् विनीतस्य फलमाह । एवंविधस्य साधोः मो. को नास्ति । कथम् । सम्यग्दृष्टेः चारित्रवत इवंविधसंक्लेशस्य अजावात् । एवंविधस्य कस्य । यश्चापि चएमः प्रत्र जितोऽपि रोषणः । पुनर्यो मतिरुद्धिगारव इति । रुद्धिगौरवमतिः। रुद्धिगौरवेऽजिनिविष्टः । पुनर्यः पिशुनः पृष्ठिमांसखादकः । नरो नरव्यअनको न जावनरः । पुनर्यः साहसिकः प्रकृत्यकरणपरः । पुनर्यो हीनगुर्वाज्ञाकरः । पुनर्यः श्रष्टधर्मा । सम्यगनुपलब्धश्रुतादिधर्मा । पुनर्विनयेऽकोविदो विनयविषयेपतिः । पुनर्यः असं विजागी । यत्र कुत्रापि लाने न संविभागवान् । य इनूतस्तस्य न मोक्षः ॥ २३ ॥
( टीका. ) एतदेव दृढयन्न विनीतफलमाह । जे यावित्ति सूत्रम् । व्याख्या । यश्वापि चमः प्रत्रजितोऽपि रोषणः रुद्धिगौरवमतिः शद्धिगौरवे निनिविष्टः । पिशुनः पृष्ठिमांसखादकः । नरो नरव्यञ्जनो न जावनरः । साहसिकोऽकृत्यकरणपरः । हीनप्रेषणः हीनगुर्वाज्ञापरः । श्रदृष्टधर्मा सम्यगनुपलब्धश्रुतादिधर्मा । विनयेऽकोविदो विनयविषयेऽपतिः । संविभागी यत्र क्वचन लाने न संविभागवान् । य श्वंभूतोऽधमो नैव तस्य मोक्षः । सम्यग्दृष्टेश्चारित्रवत इयं विधसंक्लेशानावादिति ॥ २३ ॥
निद्देसवित्ती पुण जे गुरूणं, सुप्रधम्मा विषयंमि को विया ॥ तरित्तु ते घमिणं दुरुत्तरं, खवित्त कम्मं गइमुत्तमं गय तिबेमि ॥ २४ ॥ ॥ विषयसमादित्र्यन्प्रयणे बीन उद्देसो सम्मत्तो ॥२॥
( अवचूरिः) उपसंहरन्विनयफलमाह । निर्देशवर्त्तिन श्राज्ञावर्त्तिनः पुनयें गुरूणां प्राकृतत्वात् श्रुतधर्मार्थाः विनयकोविदाः ते तीर्त्वा महासत्त्वा उघमेनं प्रत्योपलभ्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org