________________
४०४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. तेमां जे नवीन शिष्य पिएमनियुक्त्यादि सूत्र लण्यो नथी, ते शिष्य थाहारना दोषो जाणतो नथी. तेणे आणेलो आहार साधुने अकल्प बे. तेनुं नाम शिष्यकस्थापना कल्प. कहेढुं के, अणहीश्रा खलु जेणं, पिंमेसण सिजावपाएसा॥ तेणाणिश्राणि जश्णो, कप्पंति न पिंगमाईणि ॥१॥ उनबर्कमि न श्रणला, वासावासेसु दो वि णो सेहा॥दिकिऊंती पायं, उवणाकप्पो श्मो हो॥२॥ ते अकल्प स्थापना कल्प तो पोते सूत्रकारज कहे . (जाईचत्तारि के०) चत्वारि यानि एटले जे चार (इसिणा के०) झषिणा एटले साधुए (आहारमाईणि के० ) थाहारादीनि एटले थाहार, शय्या, वस्त्र अने पात्र ( तु के ) वली (ताई के०) तानि एटले ते चारने (विवांतो के०) विवर्जयन् एटले त्याग करतो एवो साधु ( संयमं के०) सत्तर प्रकारना संयमने (श्रणुपालए के०) अनुपालयेत् एटले पालन करे. ॥ ४ ॥
(दीपिका.) इत्युक्तो छादशस्थान विधिः । तत्प्रतिपादनेन कायषटुं कथितम् । कायषटकथनेन साधूनां मूलगुणा उक्ताः। श्रधुना मूलगुणानां वृतिजूता ये उत्तरगुणास्तेषां प्रतिपादनावसरः। ते च उत्तरगुणा अकल्पादयः षट्र। तत्र अकल्पो विविधः। शिष्यकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च । तत्र येन नवीन शिष्येण पिंमनिर्युत्यादि पवितं नास्ति स थाहारदोषान् न जानाति । तेन थानीत आहारपिंमो ग्रहीतुं साधूनामकल्पः। स शिष्यकस्थापनाकल्पः । अकल्पस्थापनाकल्पं तु सूत्रकार आह । यानि चत्वार्यनोज्यानि संयमस्य नाशकारित्वेन साधूनामकल्पनीयानि थाहारादीनि थाहारशय्यावस्त्रपात्ररूपाणि । तानि तु साधुर्विवर्जयेत् संयम सप्तदशप्रकारमनुपालयेत् । अकल्पनीयस्याहारादिचतुष्टयस्यात्यागे संयमस्याजावो नवेत् ॥ ४ ॥
(टीका.) उक्तो छादशस्थानविधिः। प्रतिपादितं कायषदम् । एतत्प्रतिपादनामुक्ता मूलगुणाः । अधुनैतकृतिनूतोत्तरगुणावसरः। ते चाकल्पादयः षडुत्तरगुणाः। यथोक्तम् । अकप्पो गिहिनायणमित्यादि। तत्राकल्पो विविधः। शिष्यकस्थापनाकल्पः। श्रकल्पस्थापनाकल्पश्च । तत्र शिष्यकस्थापनाकल्पः, अनधीतपिएक नियुक्त्यादिनानीतमाहारादि न कल्पत इति। उक्तं च।अणहीश्रा खलु जेणं, पिंडेसणसेजवळपाएसा॥ तेणाणियाणि जतिणो, कप्पंति ण पिंडमाईणि ॥ उजबमि न अणला, वासावासेउ दो वि णो सेहा ॥ दिकिऊती पायं, उवणाकप्पो श्मो हो ॥२॥ अकल्पस्थापनाकल्पमाह । जाति सूत्रम् । यानि च वार्यनोज्यानि संयमापकारित्वेनाकल्पनीयानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org