________________
३ए राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा.
आनकायं न सिंति, मणसा वयसा कायसा॥ तिविदेण करणजोएण, संजया सुसमादित्रा॥३०॥ अानकायं विहिंसंतो, हिंसई न तयस्सिए॥ तसे अ विविहे पाणे, चरकुसे अ अचस्कुसे ॥३१॥ तम्हा एअंविआणित्ता, दोसं झुग्गवडणं॥
आनकायसमारंजं जावजीवाई वजाए ॥३२॥ (श्रवचूरिः) उक्तः सप्तमस्थानविधिः। अथाष्टममाह । स्पष्टम् ॥३०॥३१॥३॥ (अर्थ.) हवे अष्टम स्थान विधि कहे . श्रात्रीशमी, एकत्रीशमी अने बत्रीशमी गाथानो अर्थ अनुक्रमे सत्तावीसमी, अहावीसमी, उगणत्रीसमी गाथाना अर्थ समान करवो. मात्र फेर एटलो डे के, जे ठेकाणे त्रणे गाथामां पुढवीकाय एवं पद बे, ते ठेकाणे आत्रणे गाथामां अप्काय एवं पद , तेनो अर्थ अप्काय जीव एवो करवो.॥३०॥३१॥३॥
(दीपिका.) सप्तमस्थान विधिरुक्तः । अथाष्टमस्थानविधिः कथ्यते । इदं गाथात्रयं पृथिवीकायगाथात्रयं यथा पूर्वं व्याख्यातं तथा व्याख्येयम् । नवरं तत्र पृथिवीनाम्ना अत्राप्कायनाम्ना ॥ ३० ॥३१॥३२॥
(टीका.) उक्तः सप्तमस्थान विधिः । अधुनाष्टमस्थान विधिमधिकृत्योच्यते। श्राउकायं ति सूत्रम् । सूत्रत्रयमप्कायानिलापेन नेयम्। ततश्चायमप्युक्त एव ॥३॥३१॥३॥
जायतेअंन श्छति, पावगं जलिश्त्तए॥
तिकमन्नयरं सबं, सबन वि उरासयं ॥३३॥ (अवचूरिः) नवमस्थानमाह । जाततेजसमग्निं नेछन्ति मनःप्रतिनिरपि पापमेव पापकं प्रनूतसत्त्वापकारित्वेनाशुनम् । किं नेबन्तीत्याह । ज्वलयितुं वृद्धिं नेतुं तीदणं बेदकरणात्मकमन्यतरत्सर्वतोधारं शस्त्रं सर्वतोऽपि उराश्रयं सर्वतोधारत्वेनानाश्रयणीयम् ॥ ३३ ॥
(अर्थ.) हवे नवमस्थान कहे . वली साधु (पावगं के०) पापकं एटले पापरूप (तिवं के०) तीदणं एटले तीक्ष्ण (अन्नयरं के०) अन्यतरत् एटले सर्वतो धारावाला (सद के०) शस्त्र समान अने (सवर्ड के०) सर्वतः एटले सर्वस्थले (कुरासयं के०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org