SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ दशवकालिके पञ्चमाध्ययने दितीय उद्देशः। ३६१ एटले ए साधुने (पूअंति के०) पूजयंति एटले पूजन करे डे, वंदना नमस्कार करे , तथा श्रादर संमान करी वस्त्रपात्रादि आपे बे. (जेण के०) येन एटले जे कारण माटे ते गृहस्थो ( तारिसं के० ) तादृशं एटले तेवा शुद्ध धर्मीने ( जाणंति के० ) जाणे . ॥ ४५ ॥ (दीपिका.) पुनः स किं करोति । तं च गृहस्थाः किं कुर्वन्तीत्याह । तादृशो गुणवान् साधुरााचार्यानाराधयति शुद्धजावत्वात् । अपि पुनः श्रमणानाराधयति शुनावत्वादेव । तथा गृहस्था अप्येनं पूजयन्ति । कथम् । येन कारणेन ते जानन्ति तादृशं शुद्धं धर्मम् ॥ ४५ ॥ ( टीका, ) तथा आयरिश त्ति सूत्रम् । आचार्यानाराधयति शुधनावत्वात् । श्रमणांश्चापि तादृश आराधयति शुकनावत्वादेव । गृहस्था अपि शुभवृत्तमेनं पूजयन्ति । किमिति । येन जानन्ति तादृशं शुवृत्तमिति सूत्रार्थः ॥ ४५ ॥ तवतेणे वयतेणे, रूवतेणे अ जे नरे॥ अायारनावतेणे अ, कुबई देवकिविसं ॥४६॥ (श्रवचूरिः) स्तेनाधिकार एवेदमाह । तपस्तेनः दपकवत् कश्चित्कृशः केनचित्पृष्टः दपकस्त्वम्। स वपूजाद्यर्थमाह। अहम्। अथवा वक्ति, साधव एव झपकास्तूष्णीं वास्ते । एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इत्याह। रूपस्तेनो राजपुत्रतुल्यादिरूपः पृष्टः । आचारस्तेनः सदाचारो नवान् श्रूयत इत्युक्तः स आह सदाचारास्तपोधनाः । जावस्तेनः शुजनावरूपः। एवमीदृशः पालयन्नपि क्रियां देवकिदिबषिकं कर्म करोति निर्वर्त्तयतीत्यर्थः ॥ ४६॥ - (अर्थ.) हवे ए चोरना अधिकारमांज कहे . एटले या प्रकारे जे होय ते चोर कहेवाय एम कहे . ( तवतेणे के०) तपस्तेनः एटले तपनो चोर अर्थात कोइ प्रले जे तमो तपखी बो? त्यारे ते कहे, जे हां, हुं तपस्वी बु. एटले ते तप न करे, ने कहे पहुं तप करनारो ढुं. एने तपस्तेन कहियें. वली पोताना वनावेज तप विना शरीर बलु थ गयुं होय तेने देखीने गृहस्थ पूजे, जे तमे बमासी प्रमुख तप करोगे? त्यारे ते पोतानो महिमा वधारवाने अर्थे गृहस्थने कहे जे साधु सदाय तपस्वी होय. अथवा मौन करी रहे. त्या गृहस्थ जाणे जे ए महोटा पुरुष पोताने मुखे पोतानुं वखाण केम करे ? पण ए महोटा तपस्वी देखाय . तेमाटे उत्तर देता नथी. आ रीते तपनो चोर जाणवो. तथा (वयतेणे के०) वचःस्तेनः एटले वचननो चोर ते शास्त्रनी वार्ता न जाणे, पण वचन कलाए करी सनाने रीऊवे. तेने लोको पूजे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy