________________
३५२ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा.
प्रथम ( जाणंतु के० ) जानन्तु एटले जाणो. शीरीते जाणो ते कड़े बे. (यं के० ) अयं एटले या (मुणी के० ) मुनिः एटले साधु जे ते ( श्राययही के० ) अयतार्थी एटले मोनो अर्थी बे. माटे ( संतुको के० ) संतुष्टः एटले लाज थाय न थाय तो पण संतोषवालो, (सुतोस के०) सुतोष्यः एटले अंतप्रांत वस्तुवडे पण संतोष पामनार तथा (लूह वित्ती के० ) रूक्षवृत्तिः एटले संयमनेविषे रहेलो एवो ए साधु ( पंतं के० ) प्रान्तं एटले असारवस्तुने ( सेवए के० ) सेवते एटले सेवे बे. ॥ ३४ ॥
( दीपिका . ) किमर्थमेवं कुर्यादित्याह । स लुब्धः साधुः । एवं जानाति । एवं किं । श्रमणाः शेषसाधवः तावत् यादी मां जानन्तु यथा श्रयं मुनिः साधुः आयतार्थी मोक्षार्थी । पुनः कीदृशः । संतुष्टः लानेऽलाने च समः सन् प्रान्तमसारं सेवते । किं० मुनिः |रूवृत्तिः संयमवृत्तिः । पुनः किं नूतः । सुतोष्यो येन केन चित्तोषं नीयत इति ॥३४॥
I
( टीका. ) स किमर्थमेवं कुर्यादित्यत श्राह । जाणंतु ति सूत्रम् । जानन्तु तावन्मां श्रमणाः शेषसाधवो यथा श्रायतार्थी मोक्षार्थी त्र्यं मुनिः साधुः संतुष्टो लाजालाजयोः समः सेवते प्रान्तमसारं रूक्षवृत्तिः संयमवृत्तिः सुतोष्यः येन केन चित्तोषं नीयत इति सूत्रार्थः ॥ ३४ ॥
पूठा जसोकामी, माणसम्माणकामए ॥ बहुं पवई पावं, मायासनं च कुवइ ॥ ३५ ॥
( अवचूरिः ) एतदपि किमर्थं कुर्यादित्याह । पूजनार्थं स्वपक्षपरपक्षान्यां सामान्येन पूजा जविष्यति । यशः कामी अहो श्रयमिति प्रवादार्थी । वन्दनाज्युवाना दिर्मानः । वस्त्रपात्रादिजिः संमानः । तत्कामः । स चैवंभूतः प्रसूते निर्वर्त्तयति । तकुरुत्वादेव । सम्यगनालोचयन् मायाशल्यं जावशल्यं करोति ॥ ३५ ॥
( अर्थ. ) हवे एनो दोष कहे बे. ए प्रमाणे ते साधु पूर्वोक्त जोजनने विषे जे बहु पाप कर्म करे बे, ते शामाटे करे बे ते कहे बे. ( पूणहा के० ) पूजनार्थं एटले पोतानां पूजनने अर्थे ( जसोकामी के० ) यशःकामी एटले यशनी श्वा राखनार अर्थात् स्वपक्ष परपक्षथी सामान्य पणाए करी मारी पूजा थाशे, अने वली लोको कदेशे के, या उत्तम साधु बे एवा धन्य वादने इहनार ( माणसम्माणका मए के० ) मानसंमानकामुकः एटले मान जे वंदनाज्युठान छाने सन्मान ते वस्त्र पात्रादि लाज ते बेने इछनार एवो साधु (बहु पसवई पावं के० ) बहु प्रसूते पावं एटले क्लेशना योगयी घणुंज पाप उत्पन्न करे, (च के०) वली ते पापनुं गुरुत्व होवाथी तथा रूडी रीते खालो
Jain Education International
For Private Personal Use Only
www.jainelibrary.org