SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ४०६ एकत्रिंशः सर्गः। रुधिरो मधुरैर्वाक्यैर्निजयोधानबोधयत् । यूयं महारथो युद्ध कुरुध्वं युक्तमात्मनः ॥६३॥ वरेण श्वशुरोऽवाचि पूज्य ! मे स्यंदनं द्रुतं । समर्पय महानेकशस्त्रास्त्रपरिपूरितं ॥६४॥ कांदिशीकान् करोम्यद्य यद्रुतं क्षत्रियानमून् । संख्येऽप्रख्यातवंशस्य सहंतां मे शरानमी ॥६५॥ इत्युक्ते रुधिरोऽतोषि पुरुषांतरवीक्षणात् । आढोकय दृढास्त्राढ्यं यावनाश्वमहारथं ॥६६॥ खेटो दधिमुखः शौरि शरो रथवरं स्थितः । मनोरथ इव प्राप्तस्तदा दिव्यास्त्रभासुरः ॥६७॥ प्रणतश्च स तं प्राह रथमारोह मे द्रुतं । सारथिस्तव युद्धेऽहं जहि शत्रुकदंवकं ॥६८॥ आरुरोह रथं शौरिस्तस्य तुष्टः परिष्कृतः । चापी च कवची चित्रशरसंघातसंकुलं ॥६९।। द्विसहस्ररथं सैन्यं षट्सहस्रमदद्विपं । चतुर्दशसहस्रावं लक्षात्मकपदातिकं ॥७०॥ रोधिरं युधि सान्निध्यं शौरेराशु तदाश्रितं । शत्रुसैन्यविनाशाय कृतनिश्चयमाबभौ ॥७॥ चतुरंगेण तेनाशु बलेन बलशालिना । अदृष्टपारमध्यं च शौरिः शत्रुबलोदधिं ॥७२॥ संपातश्च तयोर्जातः सैनयोश्चतुरंगयोः । समुद्रघोषयोः शंखतूर्यादिरवरौद्रयोः ॥७३॥ हस्त्यश्वरथपादातमौचित्येन यथायथं । हस्त्यश्वरथपादातमभ्येत्यायुध्यदाहवे ॥७४॥ नीरंध्रशरजालेन नभोरंध्रपिधायिना । न सहस्रकरोग्दर्शि रणेऽन्यत्रैव कथैव का ॥७५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy