________________
पद्मपुराणम् ।
आसप्ततितम पर्व।
ततश्युतौ तौ विजयेऽभिजातौ । उर्विसाख्यौ नगरे नरेन्द्रात् ॥ ७८ ॥ सहोदरौ तौ पुनरेव धर्म । विधाय जैनं त्रिदशावभूताम् ॥ .
ततच्युताविंद्रजिदन्दवाही । जातौ भवंताविह खेचरेशौ ॥ ७९ ॥ या नंदिनश्चेन्दुमुखी द्वितीया । भवांतरान्तर्हितजन्मिका सा ॥
मंदोदरी स्नेहवशेन सेयं । माताऽभवद्वा जिनधर्मसक्ता ॥ ८० ॥ श्रुत्वा भवमिति विविधं त्यक्त्वा संसारवस्तुनि प्रीतिम् ।
पुरुसंवेगसमेतौ जगृहतुरुग्रामिमौ दीक्षाम् ॥ ८१ ॥ कुंभश्रुतिमारीचावन्येऽत्र महांविशालसंवेगाः।
अपगतकषायरागाः श्रामण्येवस्थिताः परमे ॥ ८२ ॥ तृणमिव खेचरविभवं बिहाय विधिना सुधर्मचरणस्थाः ।
बहुविधलन्धिसमेताः पर्याटुरिमे महीं मुनयः ॥ ८३ ॥ मुनिसुव्रततीर्थकृतस्तीर्थे तपसा परेण संबद्धा ।
ज्ञेयास्ते वरमुनयो वंद्या भव्याः सुवाहानाम् ॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org