________________
पद्मपुराणम् ।
६५
पंचसप्ततितम पर्व । तस्योचितं प्राप्तफलं मनुष्याः । क्रियापवर्गप्रकृतं भजन्ते ॥ ११५ ।। उदारसंरभवशं प्रपन्नाः । प्रारब्धकार्यार्थनियुक्तचित्ताः॥
नरा न तीव्र गणयंति शस्त्रं । न पावकं नैव रविं न वायुम् ॥ ११६ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे रावणलक्ष्मणयुद्धवर्णनाभिधानं नाम चतुःसप्ततितमं पर्व । .
अथ पंचसप्ततितमं पर्व । खिन्नाभ्यां दीयते स्वादु जलं ताभ्यां सुशीतलम् । महातर्षाभिभूताभ्यामयं हि समरे विधिः १ अमृतोपममन्नं च क्षुधाग्लपनमीयुषोः । गोशीर्षचंदनं स्वेदसंगिनो हदि कारणम् ॥ २॥ तालवृतादिवातश्च हिमवारिकणं रणे । क्रियते तत्परैः कार्य तथाऽन्यदपि पार्श्वगैः ॥ ३ ॥ यथा तयोस्तथाऽन्येषामपि स्वपरवर्गतः । इति कर्तव्यतासिद्धिः सकला प्रतिपद्यते ॥ ४ ॥ दशाहोतिगतस्तीवमेतयोयुध्यमानयोः । बलिनोभेगनिर्मुक्तचित्तयोरतिवीरयोः ॥५॥ रावणेन समं युद्धं लक्ष्मणस्य बभूव यत् । लक्ष्मणेन समं युद्ध रावणस्य बभूव यत् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org