________________
पद्मपुराणम् ।
२१६
वर्व ।
किमिदं हेतुना केन त्वरावानेष लक्ष्यते । कं प्रत्येष सुसंरंभाः किन्नु कस्य भविष्यति ॥ ५७ ॥ शस्त्रांधकारमध्यस्थो निदाघार्कसमद्युतिः । मातः कृतांतवक्रोऽयं कृतांत इव भीषणः ॥ ५८ ॥ एवमादिकथासक्तनगरीयोषिदीक्षितः । अंतिकं रामदेवस्य सेनानीः समुपागमत् ॥ ५९ ॥ प्रणिपत्य ततो नाथं शिरसा धरणीस्पृशा । जगाद देव देह्याज्ञामिति संगतपाणिकः ॥ ६० ॥ पद्मनाभो जगौ गच्छ सीतामपनय द्रुतम् । मार्गे जिनेंद्रसद्मानि दर्शयन् कृतदोहदाम् ॥ ६१ ॥ सम्मेदगिरिजैनेंद्र निर्वाणावनिकल्पितान् । प्रदर्श्य चैत्यसंघातानाशापूरणपंडितान् ॥ ६२ ॥ अटवीं सिंहनादाऽऽस्यां नीत्वा जनविवर्जिताम् । अवस्थाप्यैतिकां सौम्य त्वरितं पुनरात्रज ६३ यथाऽऽज्ञापयसीत्युक्ता वितर्कपरिवर्जितः । जानकी समुपागम्य सेनानीरित्यभाषत ॥ ६४ ॥ उत्तिष्ठ रथमारोह देविकुर्वभिवांछितम् । प्रपश्य चैत्यगेहानि भजाशंसाफलोदयम् ।। ६५ ।। इति प्रसाद्यमाना सा सेनान्या मधुरस्वनम् । प्रमोदमानहृदया स्थमूलमुपागता ॥ ६६ ॥ जगाद च चतुर्भेदः संघो जयतु संततम् | जैनो जयतु पद्माभः साधुवृत्तैकतत्परः ।। ६७ ।। प्रमादात्पतितं किंचिदसुंदरविचेष्टितम् । मृष्यंतु सकलं देवा जिनालयनिवासिनः ॥ ६८ ॥ मनसा कान्तसक्तेन सकलं च सखीजनम् । न्यवर्तयन्निगद्यैव मत्यंतोत्सुकमानसा ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org