SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अशीतितमं पर्व। पतिव्रताभिमाना च प्रतिवंशसमुद्भवा । शीलांकुशादिनिर्याता प्राप्ता दुर्मतवारणम् ॥ १५५ ॥ लोकशास्त्रातिनिःसारस्तृणिना नैष शक्यते । वशीकर्तुं मनोहस्ती कुगतिं नयते ततः ॥ १५६ ॥ सर्वज्ञोक्त्यकुशेनैव दयासौख्यान्विते पथि । शक्यो योजयितुं युक्तमतिना भव्यजंतुना ॥१५७॥ शृणु संक्षेपतो वक्ष्येऽभिमाना शीलवर्णनम् । परंपरासमायातमाख्यानकं विपश्चिताम् ॥ १५८ ॥ आसीज्जनपदो यस्मिन्काले रोगानिलाहतः । धान्यग्रामात्तदा पत्न्या सहको निर्गतो द्विजः ॥ आसीन्नोदननामासावभिमानाभिधांगना । अग्निनाम्ना समुत्पन्ना मानिन्यामभिमानिनी॥१६॥ नोदनेनाभिमानासौ क्षुद्वाधाविबलात्मना । त्यक्त्वा गजवने प्राप्ता पति कररुहं नृपम् ॥१६॥ पुष्पप्रकीणेनगरस्वामी लब्धप्रसादया। पादेन मस्तके जातु तयाऽसौ ताडितो रतौ ॥ १६२॥ आस्थानस्थः प्रभातेऽसौ पर्यपृच्छद्बहुश्रुतान् । पादेनऽऽहंति यो राज-शिरस्तस्य किमिष्यते १६३ तस्मिन् बहवः पोचुः सभ्याः पंडितमानिनः । यथाऽस्य छिद्यते पादः प्राणैर्वा स वियोज्यताम् ॥ हेमांकस्तत्र नामैको विप्रोऽभिप्रायकोविदः । जगाद तस्य पादोऽसौ पूजां संप्राप्यतां पराम् १६५ कोविदः कथमीदृक्त्वमिति पृष्टः स भूभृता | दृष्टस्त्रीदंतशस्त्रीजं क्षतमिष्टं स्वमैक्षयत् ॥ १६६ ॥ अभिप्रायविदित्येष हेमांकस्तेन भूभृता । प्रापितः परमामृद्धिः सर्वेभ्याश्चांतरं गताः ॥ १६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy