________________
पद्मपुराणम् ।
१०३
अशीतितमं पर्व । यानैर्नानाविधैस्तुंगैर्गजैरबुदसनिभैः । तरंगचंचलैरश्वै रथैः प्रासादशोभिभिः ॥ ५१ ॥ विधाय कृतसंस्कारं राजमार्ग निरन्तरम् । विभीषणगृहं तेन प्रस्थितास्ते यथाक्रमम् ॥ ५२ ॥ प्रलयांबुदनि?षास्तूर्यशब्दाः समुद्गताः । शंखकोटिरवोन्मिश्रा गहरप्रतिवादिनः ॥ ५३ ॥ भंभाभेरीमृदंगानां पटहानां सहस्रशः । लंपाककाहलाधुंधुदुंदुभीनां च निःस्वनैः ॥ ५४ ।। झल्लाम्लातकढक्कानां हैकानां च निरंतरम् । गुंजाहुंकारसुंदानां तथा पूरितमंवरम् ॥ ५५ ॥ स्फीतैहेलहलाशब्दैरट्टहासैश्च संततैः । नानावाहननादैश्च दिगंता बधिरीकृताः ॥ ५६ ॥ केचिच्छार्दूलपृष्ठस्थाः केचित्केसरिपृष्ठगाः । केचिद्रथादिभिर्वीराः प्रस्थिताः खेचरेश्वराः ॥५७॥ नर्तकीनटभंडाद्यैर्नृत्यद्भिरतिसुंदरम् । वंदिवृंदैश्च ते जग्मुः स्तूयमाना महास्वनैः ।। ५८ ॥ अकांडकौमुदीसगमंडितैश्छत्रमंडलैः । नानायुधदलेश्चासन् भानुभासस्तिरोहिताः ॥ ५९ ॥ दिव्यस्त्रीवदनांभोजखंडनंदनमुत्तमः । कुर्वन्तस्ते परिप्राप्ता बिभीषणनुपालयम् ॥ ६० ॥ विभूतिर्या तदा तेषां बभूव शुभलक्षणा । सा परं धुनिवासानां विद्यते जनिताद्भुता ॥ ६१ ॥ अवतीर्याथ नागेंद्राद्रत्ना_दिपुरस्कृतौ । रम्यं विविशतुः सद्म ससीतौ रामलक्ष्मणौ ।। ६२ ॥ मध्ये महालयस्यास्य रत्नतोरणसंगतम् । पद्मप्रभजिनेन्द्रस्य भवनं हेमसन्निभम् ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org