________________
पद्मपुराणम् ।
४५५
विंशतितमं पर्व ।
एते षट्खंडभूनाथाः कीर्तिता मगधाधिप । गतिर्न शक्यते येषां रोद्धुं देवासुरैरपि ॥ १९४ ॥ प्रत्यक्षमक्षमुक्तं च फलमेतच्छुभाशुभं । श्रुत्वानुभूय दृष्ट्वा च युक्तं न क्रियते कथं ॥। १९५ ।। न पाथेयमपूपादि गृहीत्वा कश्चिदृच्छति । लोकांतरं न चायाति किंतु तत्सुकृतेतरं ।। १९६ ॥ कैलासकूटकल्पेषु वरस्त्री पूर्णकुक्षिषु । यद्वसंति स्वगारेषु तत्फलं पुण्यवृक्षजं ॥ १९७ ॥ शीतोष्णवातयुक्तेषु कुगृहेषु वसति यत् । दारिद्रद्यपङ्कनिर्मशास्तदधर्मतः फलं ॥ १९८ ॥ विंध्यकूटसमाकारैर्वारणेन्द्रैर्वजंति यत् । नरेंद्राचामरोद्भूताः पुण्यशालेरिदं फलं ।। १९९ ॥ तुरंगैर्यदलं स्वगैर्गम्यते चलचामरैः । पादांतमध्यगैः पुण्यनृपतेस्तद्विचेष्टितं ॥ २०० ॥ कल्पप्रासादसंकाशं रथमारुह्य यज्जनाः । व्रजेति पुण्यशैलेंद्राच्छुतोऽसौ स्वादुनिर्झरः ॥ २०१ ॥ स्फुटिताभ्यां पदांघ्रिभ्यां मलग्रस्तपटच्चरैः । भ्रम्यते पुरुषैः पापविषवृक्षस्य तत्फलं ॥ २०२ ॥ अन्नं यदमृतं प्रायं हेमपात्रेषु भुज्यते । स प्रभावो मुनिश्रेष्ठैरुक्तो धर्मरसायनः ॥ २०३ ॥ देवाधिपतिता चक्रचुंबिता यच्च राजिता । लभ्यते भव्यशार्दूलैस्तदहिंसालताफलं ।। २०४ ॥ रामकेशवयोर्लक्ष्मी लभ्यते यच्च पुंगवैः । तद्धर्मफलमुन्नेष्ये तत्कीर्तनमथाधुना ॥ २०५ ॥ हास्तिनं नगरं रम्यं साकेता केतुभूषिता । श्रावस्ती वरविस्तीर्णा कौशांबी भासितांबरा ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org