________________
पद्मपुराणम् ।
૪૯
सप्तदर्श पर्व ।
ईदृशे पतितारण्ये सद्यः प्राणापनादिनि । यज्जीवामि तवैवायमनुभावः सुकर्मणः ।। ३१५ ।। मुचंतीमिति तां वाचं जगादैवं हिता सखी । देवि कल्याणपूर्णा त्वं या प्राप्तासीदृशं सुतं ३१६ चारुलक्षणपूर्णोयं दृश्यतेऽस्य शुभा तनुः । अत्यंतमहतीमृद्धिं वहत्येषा मनोहरा ।। ३१७ ॥ षट्पदैः कृतसंगीताचलत्कोमलपल्लवाः । तव पुत्रोत्सवादेता नृत्यंतीव लतांगनाः ॥ ३१८ ॥ तवास्य चानुभावेन बालस्याबालतेजसः । भविष्यत्यखिलं भद्रं मोन्मनीभूरनर्थकं ॥ ३१९ ॥ एवं तयोः समालापे वर्तमाने नभस्तले । क्षणेनाविरभूत्तुंगं विमानं भास्करप्रभं ॥ ३३० ॥ ततो वसंतमाला तं दृष्ट्वा देव्यै न्यवेदयत् । विप्रलापं ततो भूयः सैवमाशंकयाकरोत् ।। ३२१ ॥ कोकारणवैरी मे किमथोपनयेत्सुतं । उताहो बांधवः कश्चिद्भवेदेष समागतः || ३२२ ।। विलापं ततः श्रुत्वा तद्विमानं चिरं स्थितं । अवातरत्कृपायुक्तो विद्याभृद्वियदंगणात् ॥ ३२३ ॥ स्थापयित्वा गुहाद्वारि विमानं स ततोऽविशत् । पत्नीभिः सहितः शंकां वहमानो महानयं ३२४ वसंतमालया दत्ते स्वागतेऽसौ सुमानसः । उपाविशत्स्वभृत्येन प्रापिते च समासने || ३२५ ।। ततः क्षणमिव स्थित्वा स भारत्या गभीरया । सारंगानुत्सुखीकुर्वन् घनगर्जितशंकिनः । ३२६ ॥ ऊचे तां विनयं विभ्रत्परं स्वागतदायिनीं । दशनज्योत्स्नया कुर्वन् वालभासं विमिश्रितं ३२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org