________________
पद्मपुराणम् ।
३२८
चतुर्दशं. पर्व। सारत्रिभुवने धर्मः सर्वेद्रियसुखप्रदः । क्रियते मानुषे देहे ततो मनुजता परा ॥ १५५ ॥ तृणानां शालयः श्रेष्ठाः पादपानां च चंदनाः । उपलानां च रत्नानि भवानां मानुषो भवः॥१५६॥ उत्सर्पिणीसहस्राणि परिभ्रम्य कथंचन । लभ्यते वा नवा जन्म मनुष्याणां शरीरिणा ॥१५७ ।। अवाप्य दुर्लभं तद्यः क्लेशनिर्मोक्षकारणं । जनो न कुरुते धर्म यात्यसौ दुर्गतीः पुनः ॥१५८ ॥ पतितं तन्मनुष्यत्वं पुनर्दुर्लभसंगम । समुद्रसलिले नष्टं यथा रत्नं महागुणं ॥ १५९ ॥ इहैव मानुषे लोके कृत्वा धर्म यथोचितं । स्वर्गादिषु प्रपद्यते सर्वप्राणभृतः फलं ।। १६० ॥ सर्वज्ञोक्तमिदं श्रुत्वा भानुकर्णः ससंमदः । भक्त्या प्रणम्य पद्माक्षः पर्यपृच्छत्कृतांजलिः ॥१६१।। भगवन्न ममाद्यापि जायते प्राप्ततृप्तिता । अतो विधानतो धर्म निवेदयितुमर्हसि ॥ १६२ ॥ ततोऽनंतबलोऽवोचद्विशेषं सौकृतं शृणु । संसारायेन मुच्यते प्राणिनो भव्यताभृतः॥ १६३ ॥ द्विविधो गदितो धर्मो महत्वादाणवात्तथा । आद्योऽगारविमुक्तानामन्यश्च भववर्तिनां ॥ १६४ ॥ विसृष्टसर्वसंगानां श्रमणानां महात्मनां । कीर्तयामि समाचारं दुरितक्षोदनक्षमं ॥ १६५ ।। मते सुव्रतनाथस्य लीलानिखिलवेदिनः । मृत्युजन्मसमुद्भूतमहत्वाससमन्विताः ।। १६६ ॥ एरंडसदृशं ज्ञात्वा मनुष्यत्वमसारकं । संज्ञेनरहिता धन्या श्रवणत्वमुपाश्रिताः ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org