________________
पपुराणम् ।
१४२
षष्ठं पर्व ।
केचित्कंठे समासाद्य कृपाणं कृपणोद्यताः । मालिनं त्वरया याताः शरणं रणकातराः॥५६३॥ प्रविष्टास्ते ततो लंका भ्रातरो मंगलार्चितां । समागमं च संप्राप्ताः पितृप्रभृतिबांधवैः ॥५६४ ॥ ततो हेमपुरेशस्य सुतां हेमखचारिणः । भोगवत्यां समुत्पन्नां नाम्ना चंद्रवती शुभां ॥५६५।। उवाह विधिना माली मानसोत्सवकारिणीं । स्वभाव चपलस्वांतहृषीकमृगवागुरां ॥ ५६६ ॥ प्रीतिकूटपुरेशस्य प्रीतिका तस्य चात्मजां । प्रीतिमत्यंगजां लेभे सुमाली प्रीतिसंज्ञितां ॥५६७॥ कनकाभपुरेशस्य कनकस्य सुतां तथा । उवाह कनकश्रीजां माल्यवान्कनकावली ॥ ५६८॥ एतेषां प्रथमं जाया एता हृदयसंश्रयाः । अंगनानां सहस्रं तु प्रत्येकमधिकं स्मृतं ॥ ५६९ ॥ श्रेणीद्वयं ततस्तेषां पराक्रमवशीकृतं । शेषामिव बभाराज्ञां शिरसा रचितांजलि ।। ५७० ॥ दृढबद्धपदापत्यनियुक्तनिजसंपदौ । जातौ सुकेशकिष्किंधौ निर्गथौ शांतचेतसौ॥ ५७१ ॥ भुक्त्वा भुक्त्वा विषयजनितं सौख्यमेवं महांतो | लब्ध्वा जैनं भवशतमलध्वंसनं मुक्तिमार्ग ॥ याताः प्रायः प्रियजनगुणस्नेहपाशादपेताः। सिद्धिस्थानं निरुपमसुखं राक्षसा वानराश्च ॥५७२।। कृत्वाप्येवं सुबहुदुरितं ध्यानयोगेन दग्ध्वा । सिद्धावासे विदधितपदं योगिनस्त्यक्तसंगाः॥ एवं ज्ञात्वा सुचरितगुणं प्राणिनो यात शांतं । मोहोच्छेदात्कृतजयरविः प्राप्नुत ज्ञानराज्यं ५७३
इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते वानरवंशाभिधानं नाम षष्ठं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org