SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ६ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. नि स्फाटिकानीव स्फाटिकानि अंतःकरणानि येषांते तथा । एतडुक्तं नवति । मौनींद नावातौ सत्यां परितुष्टमानसाइति । तथा अप्रावृतानि द्वाराणि यैस्ते तथा उद्घाटित गृह द्वारा स्तिष्ठति सद्दर्शनलानेन न कस्यचिद्विच्यति शोजनमार्गपरिग्रहे नोद्घाटितशिरसो विश्रब्धं तिष्ठतीति चिंतयन्तोऽननिमतोंऽतःपुरप्रवेशवत्परगृह प्रवेशोऽन्यतीर्थिकप्र शोयेषां ते तथा अनवरतं श्रमानुद्युक्तविहारिणोनिग्रंथान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्या संस्तारका दिनाच प्रतिलानयंतस्तथा बहूनि वर्षाणि शीलव्रत गुणवत प्रत्याख्यान पोषधोपवासैरात्मानं नावयंतस्तिष्ठति ॥ ७६ ॥ तदेव ते परम श्रावकाः प्रनूतकाल मणुव्रत शिक्षाव्रतानुष्ठायिनः साधूनामौषधवस्त्र पात्रादिनोपकारिणः संतोयथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वा कारणेऽनुत्पन्नेवा नक्तं प्रत्याख्यायालोचितप्रतिक्रांताः समाधि प्राप्ताः संतः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यंत इति । एतानि चानिगतजीवाजी वादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि । तद्यथा यस्मादनिगतजीवास्तस्माडुपल ब्धपुष्यपापाः । यस्माडुपलब्धपुष्य पापास्तस्माडुब्रितमनसः । एवमुत्तरत्रापि एकैकं पदंत्य जनिरेकैकं चोत्तरं गृह निर्वाच्यं । तेच परेण ष्टष्टाष्टष्टवाएतदूचुः । तद्यथाऽयमेव मौ नोकोमार्गः सदर्थः । शेषस्त्वनर्थोयस्मादेवं प्रतिपद्यते तस्मात्ते समुद्रितमनसः संतः साधुधर्म श्रावकधर्मे च प्रकाशयंतो विशेषे वैकादशोपासक प्रतिमाः स्पृशं तो विदुरंतोऽष्टमीच तुर्दश्यादिषु पोषधोपवासादौ साधून प्रासुकेन प्रतिजानयंति पाश्चात्ये च कालेसं निखि तकायाः संस्तारक श्रमणनावं प्रतिपद्य नक्तं प्रत्याख्यायायुषः दये देवेषूत्पद्यते । ततोपि च्युताः सुमानुषनावं प्रतिपद्य तेनैव नवेनोत्कृष्टतः सप्तस्वष्टसु नवेषु सित्ध्यंतीति । तदे तत्स्थानं कल्याणपरंपरया सुखविपाकमिति कृत्वाऽर्थमिति । अयं विनंगस्तृतीयस्य स्थानस्य मिश्रकारख्यस्याख्यातइति ॥ ७७ ॥ विर पडुच्च बाले प्रादिकर विरइं पडुच्च पंमिए आदि विरया विरई पडुच्च बालं पंमिए च्यादि तब जसा सवतो विरइ एसा णे आरंमाणे अपारिए जाव प्रसवः खप्पढ़ी मग्गे एगंतमिचे साहू तचणं जसा सव्वताविरइ एसाणे प्रारंभ ठाणे आरिए जा व सब कप्पदी मग्गे एगंत सम्मे साढू तचणं जासा सब विरया वि रई एसठाणे आरंभणोरंजाणे एसठाणे आरिए जाव सबडकप्पदी मग्गे एगंत सम्मे सादू ॥ ७८ ॥ अर्थ - हवे एणे स्थानकनें संक्षेपें करी सविशेष कहे. (यविर पडुञ्च के० ) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy