SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ७१७ दितीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. मनिरनुष्ठानैर्महापातकनूतैर्वा तीव्रानुनावैदीर्घ स्थितिकैरात्मानमुपाख्यापयिता नवति त थाह्ययमसौ महापापकारीत्येवमात्मानं लोके ख्यापयत्यष्टप्रकारैः कमेनिरात्मानं तथा बंधयति यथा लोके तदिपाकापादितेनावस्था विशेपेण सता नारकतिर्यङ्नरामररूपत या ख्यापयतीति ॥२॥ तदेवमेकः कश्चिदकर्तव्यानिसंधिना परस्य स्वापतेयवतस्तचना र्थमुपचरकनावं प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति उपचर्य च विश्रंने पा तयित्वा तव्यार्थी तस्य हंता बेत्ता यावदपावयिता नवतीत्येवमसावात्मानं पापैः क मनिः ख्यापयतीति ॥ ३० ॥ से एगई पाडिपहियनावं पडिसंधाय तमेव पाडिपदेब्चिा हंता बेत्ता नेता लंपश्त्ता विलुपश्त्ता नववश्त्ता आहारं आहारति इति से मढया पावेहिं कम्महिं अत्ताणं न्वरकाश्त्ता नव ॥३१॥से एगई संधि दगजावं पडिसंधाय तमेव संधिं बेत्ता नेत्ता जाव इति से महया पावेदिं कम्मेदि अत्ताणं नवरकाश्त्ता नवश् ॥३२॥ अर्थ-ते कोइएक पुरुष ( पाडिपहियनावंप डिसंधाय के०) धनवंत पुरुष जाणी, मार्ग मां सन्मुख आवे, पडी (तमेवपडिपहेहिचा के०) तेने तेमज विश्वास नपजावी सन्मुख स्थित रहीने, हणी, वेदी, नेदी, लुटीने, विशेषे खुंटोने, उपव करे, जीवितव्य थकी विनाश करीने तेनुं धनलेश्ने अनेक प्रकारनाबाहार आहारे ते पुरुष महोटा कर पापक मना अनुष्ठाने करी पोताना आत्माने उर्गतिमां पाडे नरकादिक गतिने विषे विख्यात था य॥३१॥ कोइएक पुरुष धनवंत पुरुष जाणीने संधिबेदक एटले खातर पाडवानोनाव आदरीने, आजीविकाने अर्थे पारकुं धनलीए, बेदे, जेदे इत्यादिक पूर्ववत् जाणवु॥३२॥ __॥ दीपिका-यथैकः कश्चित्प्रतिपथेनानिमुखेन चरतीति प्रातिपथिकस्तनावं प्रतिप द्य तस्यार्थवतोविश्रंनतोहंतेत्यादि पूर्ववत् ॥ ३१ ॥ एकः कश्चित्संधिबेदकनावं खात्र खननत्वं प्रतिपद्य ततोसौ संधिं बिंदन खात्रं खनन् प्राणिनां बेत्तास्यादित्यादि ॥३॥ ॥ टीका-अथैकः कश्चित्प्रतिपथेनानिमुखेन चरति प्रातिपथिकस्तनावं प्रतिपद्यापरस्या र्थवतस्तदेव प्रतिपथिकत्वं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतोविअंनतश्वेता यावदप शवयिता नवतीत्येवमसावात्मानं पापैः कर्मनिः ख्यापयतीति ॥३१॥अथैकः कश्चिदिरू पकर्मणा जीवितार्थी संधिवेदकना खात्रखननत्वं प्रतिपद्यानेनोपायेनात्मानमहं कर्त यिष्यामीत्येवं प्रतिज्ञा कृत्वा तमेव प्रतिपद्यते ततोसौ संधि दिन खात्रं खनन प्राणिनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy