SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६१६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. रूपं स्यात्तच्च पृथिव्यां जातं एथिवीसंबई पृथिव्य निसंबंधागतं पृथिवीमेवानिसंनय ति ष्ठत्येवं दार्टीतिकेप्यायोज्यं । एवमेव यदेतचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्त रूपं वा नात्मनः पृथग्नवितुमर्हति पथिव्यां वल्मीकवत्तथा तद्यथा नाम वृदोऽशोका दिकः स्यात्सच पृथिवीजातइति दृष्टांतदाष्टी तिके पूर्ववदायोज्थे । तद्यथा । नामपुष्क रिणी स्यात्तडागरूपा नवेत्साच एथिव्यामेव जातेत्यादि प्राग्वञ्चय॑स्तथा तद्यथा नामपु ष्कलं प्रचुरमुदकं पुष्कलमुदकप्राचुर्य तच तर्मत्वाउदकमेव यावदकमेवानिय तिष्ठ त्येवं दार्टीतिकेप्यायोज्यं । तथा तद्यथा नामोदकबुहुदः स्यादत्रापि दृष्टांतदृष्र्टीतिके न तस्मादवयविनः पृथग्नूतइति सुगमं ॥ २६ ॥ जंपिय इमं समणाणं णिग्गंयाणं नदि पणियं वियं जियं ज्वालसंगं गणिपिमयं तंजदा आयारो सूयगडो जाव दिध्विातो सबमेवं मित्रा एण एयं तहियं णएवं आदातदियं इमं सच्चं इमं तदियं इमं आहात दियं एवं सन्नं कुवंति ते एवं सन्नं संग्वेति तेएवं सन्नं सोवध्वयंति तमेवं ते तलाश्यं पुरकं णातिन्हति सनणी पंजरं जहा॥श्शाते णो एवं विप्पडि वेदेति तंजदा किरियाश्वा जाव अणिरएश्वा एवमेव ते विरूवरूवेदिं कम्मसमारंनेहिं विरूवरूवाइं कामनोगाई समारनंति नोयगाए एव मेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जावइति ते पोहच्चाए पोपाराए अंतरा कामनोगेसु विसम्मेति तच्चे पुरिसजाए ईसरकारणि एत्ति आदिए ॥२॥ अर्थ-हवे जे ईश्वरे कस्यो ते सर्व सत्य अने बीजो सर्व मिथ्या ने एवो नाव कहे (जंपियश्मंके०) जे ए प्रत्यक्ष लक्षण (समणापंणिग्गंथाणंके) श्रमण नियंथनो (न विके०) उद्देस्यो एटले ते निग्रंथने अर्थे नाष्यो (पणियं वियं जियं के०) तेने अर्थे प्रग ट कस्यो (अवालसंगंगणिपिमयं के०) दादशांगी गणि पिटक एटले आचार्यनो नंमा र (तेजहा के ) तेना नाम कहेले. (आयारो के०) आचारांग (सूयगडो के०) सू प्रकृतांग इत्यादिक (जावदिहिवातो के) ज्यांसुधी दृष्टिवाद लोक बिंडसार नामा पूर्व पर्यंत (सबमेवं मिला के) ए सर्व मिथ्याने कारण के ए कांइ ईश्वरकृत नयी एतो सर्व पोतानी बायें कल्पित माटे मिथ्या जेम को बताने यबतो कहे अबताने बतो कहे जेम कोई साधुने चोर कहे अने चोरने साधु कहे तथा गायने घोडो कहे अने घोडाने गाय कहे तेमज आत्मा का नथी तेने जे कर्त्ता कहे अने जे ईश्वर कत्तोले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy