SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३३६ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमअध्ययनं. च नेद वर्जवा थकी मोच थाय ते आहार पंचकना नाम कहेले एक लशण बीजोप लाडु त्रीजो करनी एटले उग्ध चोथो गौमांस पांचमुं मद्य (एगेयसीउदगसेवणेणंके०) तथा एकेक वादी शीतलोदकना नपनोग थकी मोद कहे एटले जेम पाणी बाह्यमत उतारेने तेम अंतरंग मल पणते पाणीज उतारे एम कहे (दुएणएगेपवयंतिमोरकं के० ) कोइएक वली दुताशन एटले अग्नीना होम थकी मोदडे एम प्ररूपेने जेम सुव दिकना मलने अग्नी बोले तेम आत्मना मलनो पण अग्नीज नाश करे. ॥१२॥ ॥ दीपिका-हेजंतवो यूयं संबुध्यध्वं मनुष्यत्वं पुल तथा नरतिर्यगादिगतिषु जयं दृष्ट्वा बालिशेन मूर्वेण विवेकस्यालंनोविवेक न न लन्यते इतिज्ञात्वा एकांतउवाज्ज्व रितश्वायं लोकः । यउक्तं । जन्मःखं जराछःखं, रोगा ये मरणाणि थ ॥ अहोऊः रके दु संसारो जब कीसंति जंतुणो इति । तथा तहाइ अस्सपाणं कूगेबायस्स नुत्तपत्ति त्ति । खसयंसंपनत्तंजरिअमिवजगंकाल । एवंनतोलोकोमुष्कर्मकारी विपर्यासमुपै ति सुखार्थी पापं कुर्वन् फुःखमेव प्राप्नोति ॥ ११ ॥ उक्तः कुशीलविपाकः । अय तदर्शना न्युच्यते । इह नवे एके मूढामोद प्रवदंति । केन आहारस्य संपसस्तं जनयतीत्याहारसं पानं लवणं तस्य वर्जनेन लवणवर्जनेन मोदं प्रवदंति । लवणं हि सर्वरसमूलं त जनाञ्च रसपंचकं तस्य वर्जनेन । लवणपंचकं चेदं। सैधवं १ सौवर्चसं २ विडं ३ रीमंध सामुश्चेति । तथा पाठांतरं याहारपंचकवळणेणं। अाहारतः आहारमाश्रित्य पंचक वर्जनं । तथाहि । लशुनं १ पलांडुः २ करनीक्षीरं ३ गोमांसं ४ मयंचेति । एवमाहा रपंचकवर्जनेन मोदं प्रवदंति । तथा एकेन शीतोदकसेवनेन सचित्तजलपरिनोगादेके मोदं वदंति । यथा जलेन बाह्यमलस्य विनाशस्तयांतरस्यापी त्यर्थः। एके दुतेन वन्हिहो मेन मोदं प्रवदंति । कोर्थः । ते मोक्षायाग्निहोत्रे जुन्नति वदंतिच यथाग्निः स्वर्णादी नां मनं दहति तथात्मनोपीति ॥ १२ ॥ ॥ टीका-किंचाऽन्यत् (संबुसहेत्यादि) हेतवः प्राणिनः संबुध्यध्वं यूयं नहि कुशी लपापंडिकलोकस्तृणाय नवति । धर्मच सुननत्वेन संबुध्यध्वं । तथाचोक्तं । माणुस्स खेत्तजाई, कुलरूवारोग्गमानयंवुझी ॥ सवपोग्गहसासंममोयसोगंमि मुल्ल हाई॥ तदेव महतधर्माणां मनुष्यत्वमतिउर्लनमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरक तीर्थकुच तीव्रःखतया जयं दृष्ट्वा तथा बालिशेनाऽझेन सदिवेकस्याऽलंनइत्येतच्चा ऽवगम्य तथा निश्चयनयमवगम्य एकांतःखोयं ज्वरितश्च लोकः संसारमाणिगणः। तथा चोक्तं । जम्मःखं जरावं, रोगायमरणाणिय। अहोऽरकोदुसंसारो, जब कीसंतिपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy