SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ए३ अतिःउखमेव धर्मः स्वनावोयस्मिन् तत्तथा । एवं विधे स्थाने नारकं हस्तैः पादैर्बध्वा त त्र प्रदिपंति दिवाच शत्रुमिव दंझैः समारनंते तामयंति ॥ १३ ॥ (नंतित्ति ) बा लस्य नारकस्य व्यथेन लकुटादिप्रहारेण पृष्ठं नंति अयोधनैर्लोहधनैः शीर्ष निंदंति चूर्णयंति । अपिशब्दादन्यान्यप्यंगानि चूर्णयंति । ते निन्नदेहानारकाः फलकमिवोना न्यां पार्थाच्या ककचादिनावतष्टाधिारतास्तप्तानिरारानिः पीडयमानास्तप्तत्रपुपानादि के कर्मणि नियोज्यंते व्यापार्यते ॥ १४ ॥ ॥टीका-अथायमपरोनरकयातनाप्रकारस्तमाह । (सयाकलिणमित्यादि) सदा स वकालं कृत्स्नं संपूर्ण पुनरपरं धर्मस्थानमुप्मस्थानं दृढ़निधत्तनिकाचिकावस्थैः कर्मनिरु पनीतं ढौकितमतीव दुःखरूपोधर्मः स्वनावोयस्मिंस्तदतिःवधर्म तदेवंनूते यातनास्था ने तमत्राणं नारकं हस्तेषु पादेषु च बड़ा तत्र प्रदिपंति । तथा तदवस्थमेव शत्रुमिव दंडैः समारनंते ताडयंति ॥ १३ ॥ किंच । (नंजंतिबालस्सेत्यादि ) बालस्य वराकस्य नारकस्य व्यथयतीति व्यथोलकुटादिप्रहारस्तेन पृष्ठं नंजयंति मोटयंति तथा शिरोप्य योमयेन घनेन निंदंति चूर्णयंत्यपिशब्दादन्यान्यप्यंगोपांगानि द्रुघणघातैश्चर्णयंति । ते नार कानिन्नदेहाश्चूर्णितांगोपांगाः फलकमिवोनान्यां पार्थान्यां क्रकचादिना अवतष्टास्तनूरुताः संतस्तप्तानिरारानिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि विनियोज्यंते व्यापार्यतइति ॥१४ अनिमुंजिया रुद्द असाढुकम्मा,सुचोइया दचिवहं वहंति ॥ए गं पुरुहित्तु ज्वे ततोवा, आरुस्स विनंति ककाण सो ॥ १५ ॥ बाला बलानूमिमणुकमंता, पविकलं कंटइलं महंतं ॥ विब .इतप्पेदिं विवामचित्ते, समीरिया कोहबलिं करिंति ॥१६॥ अर्थ-(अनिझुंजिया रुद्द असादुकम्माके०) रौइ एवा असाधु कर्मि एटले अन्य नार कीने हणवादिक कार्ये पापना करनार अथवा पूर्व नवना करेला एवा रोइ अ साधु कर्म तेने प्रेरता थका एटले पूर्वकत दुष्कतने स्मरण करावीने ( सुचोझ्या ह जिवहंवदंति के ) सरानिघात एटले बाणादिके करी जेम हस्तिने चलावियें वाहियें तेम ते परधार्मिको माहावतनी पेरे ते नारकीचने वाहे अथवा उंटनी पेरे वाहे एटले चलावे ( एगंडुरुहितुवेततोवा के ) तेना नपर एक बे अथवा त्रणरूपे थारूढ थ ने दुःख आपे (थारुस्सविसंतिककापसोके०) क्रोधेकरीने ककाण एटले तेना मर्म स्थानकने बारादिकेकरी विंधे॥१५॥ (बालाके०) अज्ञ एवा नारकीने (बलाके) बला कारे करी (पविकलं के०) रक्त अने परु तद्रूप रो कर्दमें करी विषम तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy