SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमण सूत्र । श्रीमाले मालवे वा मलयिनि निषधे मेखले पिच्छले वा, नेपाले नाइले वा कुवलयतिलके सिंहले केरले वा । डाहाले कोशले वा विगलितसलिले जङ्गले वा ढमाले, श्रीमत्ती ० ||५|| अङ्गे बङ्गे कलिङ्गे सुगतजनपदे सत्प्रयागे तिलङ्गे, गौडे चौडे मुरण्डे वरतरद्रविडे उद्रियाणे व पौण्डे । आर्द्र माद्रे पुलिन्द्रे द्रविडकवलये कान्यकुब्जे सुराष्ट्रे, श्रीमत्ती ० ||६|| चन्द्रायां चद्रमुख्यां गजपुरमथुरापत्तने चोज्जयिन्यां, कोशाम्ब्यां कोशलायां कनकपुरवरे देवगिर्यां च काश्याम् । रासक्ये राजगेहे दशपुरनगरे भद्दिले ताम्रलिप्त्यां, श्रीमती० ॥७॥ स्वर्गे मर्त्येऽन्तरिक्षे गिरिशिखरहदे स्वर्णदीनीरतीरे, शैलाग्रे नागलोके जलनिधिपुलिने भूरुहाणां निकुञ्जे | ग्रामेऽरण्ये वने वा स्थलजलविषमे दुर्गमध्ये त्रिसन्ध्यं, श्रीमत्ती ० ||८|| श्रीमन्मेरौ कुलाद्रौ रुचकनगवरे शाल्मलौ जम्बुवृक्षे, चौज्जन्ये चैत्यनन्दे रतिकररुचके कौण्डले मानुषाङ्के । इक्षूकारे जिनाद्रौ च दधिमुखगिरौ व्यन्तरे स्वर्गलोके, ज्योतिर्लोके भवन्ति त्रिभुवनवलये यानि चैत्यालयानि ||९|| इत्थं श्रीजैनचैत्यस्तवनमनुदिनं ये पठन्ति प्रवीणाः, प्रोद्यत्कल्याणहेतुं कलिमलहरणं भक्तिभाजस्त्रिसन्ध्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org २
SR No.003649
Book TitlePanch Pratikraman
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1921
Total Pages526
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Paryushan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy