SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ [है० ४.१.८३.] अष्टमः सर्गः। ६३९ विव्यधुस्तटमहीरपवेवित्यंहिपांश्च विविधुर्यत आपः। वेवयीति नु नभः ककुभो वेवीयते नु य उदुर्मिकरायः॥८८ ॥ ८८. यतो यस्मिन्वह आद्य[द्यादि ?]त्वात्तस् । आपस्तटमहीविव्यधुरभ्रंशयन्नित्यर्थः । तथा व्यचेर्यङ्लुपि वेविच्यादित्याशास्यमानः तिकि वेविक्तिर्नाम कश्चिन्नरोपर्गतोहिपाणामद्भिरुन्मूल्यमानत्वान्नष्टो वेविक्तिर्येभ्यस्ते येह्रिपा वृक्षास्तांश्च विविधुरुन्मूलितवेत्यः । अनेनास्य जलातिपूर्णतोक्ता । अत एव यो वह उदुच्छ्रिता ऊर्मय एव कराग्राणि पाण्यग्राणि शुण्डाग्राणि वा यस्य स तथा सन्नभो वेवयीति नु भृशमाच्छादयतीव तथा ककुभो दिशो वेवीयते नु । सेसिमीषि किमहो परितः सेसिम्यते जलमदेन यथाब्दः । संस्यमन्विति दृशा किल वाव्यत्तं नृपः प्रवटतेथ नियन्तुम् ॥८९॥ ८९. अथ नृपो भीमस्तं वह नियन्तुं सेतुना बन्टुं प्रववृते प्रारेभे । कीक्सन् । अहो वह जलमदेन जलबाहुल्यदर्पण यथाब्दो मेघः सेसिम्यतेत्यर्थं गर्जति तथा त्वं किमिति जलमदेन सेसिमीषि । अत्यर्थं शब्दायसे । एतेन त्वजलमदोपनेष्यत इत्युक्तम् । इत्येवं प्रकारेण दृशा संस्थमन्नु । यात्राविघ्नोयमिति कोपाद्भुकुट्या साटोपं विलोकनाद्वावद्यमान इव तथा दृशा तं किल वाव्यत् । किलेवार्थे । कोपाल्ललाटारोपितदृष्टित्वेन वहस्याखिलस्याप्याक्रामकत्वादृशा वहमत्यर्थं संवृण्वन्निव लघूकुर्वन्निवेत्यर्थः ॥ १ सी ति तु न. २ सी ते तुय. १ सी च्यात्या . २ ए °गतोहि°. ३ सी डी क्तिएभ्य. ४ बी विव्यधु. ५ ए बी सी डी वन्तोने'. ६ बी उदच्छ्रि. ७ बी पाण्याग्रा. ८ ई 'ति भृसी ति तु भृ. ९ सीते तु ॥. १० ए सेतुबद्धप्र. ११ ई दृक् । अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy