SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सट्टा दसा करेह', इमं घंसिययं करेह, इमं घोलितयं करेह, इमं सूलाइतयं' करेह, इमं सूलाभिन्तं करेह, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छितयं' करेह, इमं वसभपुच्छितयं करेह, इमं कडग्गिदड्ढयं करेह, इमं काकिणिमंसखाविततं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावज्जीवबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेह। जावि य से अभितरिया परिसा भवति, तं जहा---'माताति वा पिताति वा भायाति वा भगिणिति वा भज्जाति वा धूयाति वा सुण्हाति वा", तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं डंडं वत्तेति, तं जहा-'सीतोदगंसि कार्य ओबोलित्ता" भवति, 'उसिणोदगवियडेण कायं ओसिंचित्ता भवति, अगणिकाएणं कायं ओड हिता" भवति, जोत्तेण वा वेत्तेण वा" नेत्तेण वा कसेण वा छिवाए" वा लताए वा पासाई उद्दालित्ता भवति, डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आओडेत्ता" भवति । तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा" भवंति, तहपगारे पुरिसज्जाते विप्पवसमाणे सुमणा“ भवंति, तहप्पगारे पुरिसज्जाते दंडमासी दंडगरुए दंडपुरक्खडे" अहिते अस्सि लोयंसि, अहिते परंसि" लोयं सि । १. x (अ, क, ख)। अस्य स्थाने 'त्वचा वा' इति लभ्यते । अनेन २. पंसितयं (ता)। ज्ञायते वृत्तिकारस्य सम्मुखे 'कसेण वा तया ३. सूलाकायतयं (अ, क, ख)। वा' इति पाठः आसीत् । सूत्रकृताङ्ग ४. सूलीभिण्णं (ख); सूलभिन्नयं (ता)। (२।२।५८) 'तया वा कसेण वा' इति पाठो ५. क्षारक्षतिकं (वृ)। दृश्यते । चूणों छिवत्ति सण्हतो कसो' इति ६. बंभवत्तियं (चू); चूर्णिकृता अस्य व्याख्या व्याख्यातम् । अत्र 'छिवा' पदं गृहीतम् । सूत्रएवं कृतास्ति---बंभा अपि कप्पिज्जति पार- कृताङ्ग (२।२।५८) "छियाए वा' तथा दारिया । वझपत्तियं (सू० २।२।५८); विपाकश्रुते (११६।१६) 'छियाण वा' इति वझवत्तिया (ओ० सू०६०)। पाठो लभ्यते । “छिया छिवा' द्वे अपि पदे ७. सीध० (अ, क)। एकार्थके स्तः । ८. दवम्गि० (ख)। १६. आउडेब्भाते दुक्खंति ते सोत्ता (ता); ६. माता वा पिता वा भाया वा भगिणी वा आउट्टित्ता (सू० २।२।५८) । भज्जा वा पुत्ता वा धूया वा सुण्हा वा (ता)। १७. दुहया (ता)। १०. सीओदगवियहंसि (ता)। १८. सुहया (ता)। ११. तोबोलित्ता (अ, क, ख) । १६. दंडपासी (ख, सू० २।२।५८)। १२. कार्यसि (ख); उसुणोदगवियडेणं (ता) । २०. डंडपुरेक्खडे (चू)। १३. उवडहित्ता (ख)। २१. पारंसि (क)। १४. वा खम्गेण वा (ता)। २२. अतोग्रे चूणों 'संजलणे कोहणे पिट्टिमंसिते' १५. छिवाडीए (अ, क, ख); प्रयुक्तादर्शेषु 'छिवा- एतानि त्रीणि पदानि व्याख्यातानि दृश्यन्ते । डीए' पाठो लभ्यते । वृत्ती नासौ व्याख्यातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003585
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages140
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy