SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ छट्ठा दसा १. सुयं से आउसं ! तेणं भगवया एवमक्खातं-इह खलु थेरेहिं भगवंतेहिं एक्कारस __ उवासगपडिमाओ पण्णत्ताओ ।। २. कयरा खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ? ३. इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ, तं जहाअकिरियावादी यावि भवति–नाहियवादी नाहियपणे नाहियदिठ्ठी, नो सम्मावादी, नो नितियावादी, नसंति-परलोगवादी, णत्थि इहलोए णत्थि परलोए णत्थि माता णत्थि पिता णत्थि अरहंता णस्थि चक्कवट्टी पत्थि बलदेवा णत्थि वासुदेवा' णस्थि सुक्कडदुक्कडाणं फल वित्तिविसेसो, णो सुचिण्णा कम्मा सुचिण्णफला भवंति, णो दुचिण्णा कम्मा दुचिण्णफला भवंति, अफले कल्लाणपावए, णो पच्चायंति जीवा, णत्थि णिरयादि हणत्थि सिद्धी । से एवंवादी एवंपण्णे एवंदिट्ठी एवंछंदरागमभिनिविठे यावि भवति । से य भवति महिच्छे महारंभे महापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिटठे अधम्मक्खाई अधम्मरागी' अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे, अधम्मेणं चेव वित्ति कप्पेमाणे विहरइ, 'हण' 'छिद' १. वासुदेवा नत्थि नरया नत्थि नेरइया (अ, क, २. सुकड (ता)। ख, ता); असौ पाठः प्रयुक्तादर्शषु लिखितोस्ति, ३. आदर्शषु 'निरयादि' इति पदानन्तरं 'ह्र' इति वृत्तौ च व्याख्यातोस्ति, तथापि अस्माभिरसौ संकेतो वर्तते । असौ चतुः संख्या सूचकोस्ति । पाठान्तरत्वेन स्वीकृतः । असी चूणों नास्ति वृत्तिकृता लिखितम्-अत्र 'ह्र' शब्दोपादानात् व्याख्यातः तथा अस्मिन्नेवालापके 'नत्थि नारकास्तिरश्चौ नरा देवाश्चत्वारो ग्राह्याः । निरयादि ४' इति पाठो विद्यमानोस्ति, तथा ४. 'रागभिणिविट्ठे (अ); रागाभिणिविट्ठे (क); च क्रियावादिप्रकरणे 'अत्थि वासुदेवा' इति 'छंदं रागमभिणिविठे (ख); "णिविट्ठे पाठानन्तरं एतादृशः पाठो नास्ति । अस्य यदि (ता); वृत्तौ 'एवं छंदरागे ति' लम्यते । मूले स्वीकारः स्यात् तदा द्विरुक्तता भवेत् ५. x (अ, चू)। तेनासो पाठान्तरत्वेन स्वीकृतः । ६. अधम्मरज्जणे (चू); अधम्मपजणे (वृपा)। ४४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003585
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages140
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy