SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७८२ वहिदसाओ माणुस्सए कामभोए पच्चणभवमाणे विहरइ॥ २६. तेणं कालेणं तेणं समएणं सिद्धत्था नाम आयरिया जाइसंपण्णा जहा' केसी नवरं बहुस्सुया बहुपरियारा जेणेव रोहीडए नयरे जेणेव मेहवण्णे उज्जाणे जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागया अहापडिरूवं •ओग्गहं ओगिण्हित्ता संजमेण तवसा अप्पाणं भावेमाणा विहरति । परिसा निग्गया ।। २७. तए णं तस्स वीरंगयस्स कुमारस्स उप्पि पासायवरगयस्स तं महया जणसई जहा जमाली निग्गओ धम्म सोच्चा जं, नवरं देवाण प्पिया! अम्मापियरो आपुच्छामि जहा" जमालो तहेव निक्खंतो जाव अणगारे जाए जाव गुत्तबंभयारी ॥ २८. तए णं से वीरंगए अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमाइयाई जाव एक्कारस अंगाई अहिज्जइ, बहूहिं चउत्थ' 'छट्ठम-दसम-दुवालसेहि मासद्धमासक्खमणेहि विचितेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहपडिपूण्णाई पणयालीस वासाई सामण्णपरियागं पाउणित्ता, दोमासियाए संलेहणाए अत्ताणं झूसित्ता, सवीसं भत्तसयं अणसणाए छेइत्ता आलो इथ-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे मणोरमे विमाणे देवत्ताए उबवण्णे ।।। २६. तत्थ णं अत्थेगाइयाण देवाणं दससागरोवमाईठिई पणत्ता. तत्थ ण वीरंगयस्स देवस्स दससागरोवमाइंठिई पण्णत्ता ।। ३०. से णं वीरंगए देवे ताओ देवलोगाओ आउवखएणं "भववखए ठिइवखएणं'' अणंतरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रण्णो रेवईए देवीए कुच्छिंसि पुत्तत्ताए उववण्णे ॥ ३१. तए णं सा रेवई देवी तंसि तारिसगंसि सयणिज्जंसि सुमिणदंसणं जाव' उप्पि पासायवरगए विहर इ । तं एवं खलु वरदत्ता ! निसढेणं कुमारेणं अयमेयारूवा उराला मणुयइड्ढी लद्धा पत्ता अभिसमण्णागया ॥ ३२ पभू णं भंते ! निसढे कुमारे देवाणु प्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ? हंता ! पभू । 'से एवं भंते ! से एवं भते ! वरदत्ते अणगारे" •अरहं अरिष्टनेमि वंदइ नमसइ, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। ३३. तए णं अरहा अरिद्वनेमी अण्णया कयाइ बारवईओ नयरीओ जाव बहिया जणवयविहारं विहरइ ।। १. राय० सू० ६८६। ८. मणुयड्ढी (क ग); मणुयिड्ढी (ख) । २. सं० पा० अहापडिरूवं जाव विहरति । ६. सं० पा० मुंडे जाव पव्वइत्तेए । ३. भग० ६१५७-२१५ । १०. से एवं भंते ! वरदत्ते त्ति भगवं (क); सेवं ४. गं० पा... चउत्थ जाव अप्पाणं । भंते सेवं भंते ति भगवं (ख); से एवं भंते ३ ५. जाब (क,ख)। ६. उ० ११३। ११. सं० पा० -- अणगारे जाव अप्पाणं । ७. ओराला (क,ख)। १२. उ० ३१४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003579
Book TitleAgam 23 Upang 12 Vrashnidasha Sutra Vanhidasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vrushnidasha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy