SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३६४ जंबुद्दीवपणवत्ती घट्टे मछे णीरए णिम्मले णिप्पं के णिक्कंकडच्छाए सप्पभे समिरीए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि सव्वओ समंता संपरिक्खित्ते। ताओ णं पउमवरवेश्याओ अद्धजोयणं उद्धं उच्चत्तेणं, पंचधणुसयाई विक्खंभेणं, पव्वयसमियाओ आयामेणं । वण्णओ भाणियव्वों । ते णं वणसंडा देसूणाई दो जोयणाई विक्खंभेणं, पउम्वरवेइयासमगा आयामेणं, किण्हा किण्होभासा जाव वण्णओ ॥ २४. वेयड्डस्स णं पव्वयस्स पुरत्थिम-पच्चत्थिमेणं दो गुहाओ पण्णत्ताओ-उत्तरदाहिणाययाओ पाईणपडीणवित्थिण्णाओ पण्णासं जोयणाई आयामेणं, दुवालस जोयणाई विक्खंभेणं, अट्र जोयणाई उद्धं उच्चत्तेणं, वइरामयकवाडोहाडिआओ'जमलजुयलकवाडघणदुप्पवेसाओ णिच्चंधयारति मिस्साओ ववगयगहचंदसूरणक्खत्तजोइसपहाओ जाव पडिरूवाओ, तं जहा--तिमिसगुहा चेव, खंडप्पवायगुहा चेव । तत्थ गं दो देवा महिड्डीया महज्जुईया महाबला' महायसा महासोक्खा महाणुभागा पलिओवमट्टिईया परिवसंति, तं जहा- कयमालए'चेव, णट्टमालए चेव ॥ २५. तेसि णं वणसंडाणं बहुसमरमणिज्जाओ भूमिभागाओ वेयड्डस्स पन्वयस्स उभओ पासिं दस-दस जोयणाई उड्ढे उप्पइत्ता, एत्थ णं दुवे विज्जाहरसेढीओ पण्णत्ताओपाईणपडोणाययाओ" उदीपदाहिणविच्छिण्णाओ दस-दस जोयणाई विक्खंभेणं, पन्वयसमियाओ आयामेणं, उभओ पासिं" दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ताओ । ताओ णं पउमवरवेइयाओ अद्धजोयणं उड्ढं उच्चत्तेणं, पंच धणुसयाई विक्खंभेणं, वयसामयाओ आयामेण, वण्णओं गयव्वो"। वणसडावि पउमवरवेइयासमगा आया मेण, वण्णओ" ॥ २६. विज्जाहरसेढीणं भंते ! भूमीणं केरिसए आगारभावपडोयारे" पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए–आलिंगपुक्खरेइ वा जाव ‘णाणाविहपंचवणेहि मणोहिं तणेहि य"" उवसोभिए, तं जहा-कित्तिमेहिं चेव अकित्तिमेहि १. ससिरिए (अत्रि); ससिरीए (क,ख); ८. महेसक्का (अ); महेसक्खा (स, जी० सस्सिरिए (प)। ३१३४८)। २. जी० ३।२६३-२७२। ९. कतमालए (क,ख,स,)। ३. जी० ३१२७३-२६५ ।। १०. पाईणपडियायताओ (अ,त्रि) । ४. वइरामयगवाडो' (अ)। ११. पस्सिं (अ,त्रि)। ५. यावच्छब्दाद् वैताढयस्य अवयवरूपत्वेन वैता- १२. जी० ३१२६३-२७२। ढयवत अनयोरपि सब्वरययामयाओ अच्छाओ १३. जी. ३।२७३-२६५ । सण्डाओ' इति विशेषणानि वक्तव्यानि (ही)। १४. पडोगारे (त्रि,ब) । ६. खंडगरवायगुहा (अ, क, ख, त्रि, ब, स, ठाणं १५. गाणामणिचवण्णेहि २।२७६); वृतित्रयेपि खंडप्रात' रूपं शान्त्याच:यणामि अत्र वृतो टिप्पणीकृतास्तिव्याख्यातमिति तन्मूलेगृहीतम् । अत्र बहुध्वादशेषु 'नाणामणिचवणेहि मणीहि' ७. महब्बला (क,ख,त्रि,स)। इति पाठो दृश्यते, परं राजप्रश्नीयसूत्रवृत्त्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy