SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीव पण्णत्तो १७. जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केवइए अबाहाए अंतरे पण्णत्ते ? गोयमा ! अउणासीइं जोयणसहस्साइं बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस य दारस य अबाहाए अंतरे पण्णत्ते || संग्रहणीगाहा - ३६२ अणासी सहस्सा, बावण्णं चेव जोयणा हुति । ऊणं च अद्धजोयण, दारंतर जंबुद्दीवस्स ॥१॥ १८. कहि णं भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते ? गोयमा ! चुल्लहिमवंतस्स वासहपव्त्रयस्स दाहिणेणं, दाहिणलवणसमुद्दस्स उत्तरेणं, गुरत्थि मलवण समुदस्स पच्चत्थिमेणं, पच्चत्थि मलवणसमुहस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते-खाणुवहुले कंटकबहुले विसमबहुले दुग्गबहुले पव्ययबहुले पवायबहुले उज्झरवहुले णिज्झर बहुले खड्डाहुले' दरिबहुले णदीवहुले दहबहुले रुक्खवहुले गुच्छबहुले गुम्मबहुले याहुले वल्लीवहुले अडवीबहुले सावयवहुले तेणवहुले तक्करबहुले डिवबहुले डमरबहुले भिक्खवहुले दुक्काल बहुले पासंडबहुले किवणवहुले वणीमगबहुले ईतिवहुले मारिबहुले कुबुट्टिबहुले अणावुद्विवहुले रायबहुले रोगवहुले संकिलेसवहुले अभिक्खणं अभिक्खणं संखोहबहुले पादणपडीणायए उदीणदाहिणविच्छिण्णे उत्तरओ पलियंकसं ठाणसंठिए दाहिणओ धणुपट्टसंट्ठिए तिधा लवणसमुद्द पुट्ठे गंगासिंधूहिं महाणईहिं' वेयड्ढेण य पण छभागपविभत्ते जंबुद्दीवदीवणउयसयभागे पंचछब्वी से जोयणसए छच्च एगूणवीसभाए जोयणस्स विक्खंभेणं || १६ भरहस्य णं वासस्स बहुमज्झदेसभाए, एत्थ णं वेयड्ढे गामं पचाए' जेणं भरहं वासं दुहा विभयमाणे- विभयमाणे चिट्ठई, तं जहा - - दाहिणड्डूभरहं च उत्तरड्डभरहं च ॥ २०. कहि णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे भरहे णामं वासे पण्णत्ते ? गोमा ! वेस्स पव्वयस्स दाहिणेणं, दाहिणलवण समुद्दस्स उत्तरेणं, पुरत्यिम लवणसमुद्दस्स पच्चस्थिमेणं, पच्त्रत्थि मलवणसमुहस्स पुरत्थमेणं, एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभर हे णामं वासे पण्णत्ते -- पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुदं पुट्ठे, गंगासिंधूहि महाणईहि तिभागपविभत्ते दोण्णि अट्ठतीसे जोयणसए तिणिय एगूणवीसइभागे जोयणस्स विक्खभेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्द पुट्ठा --- पुरथिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुदं पुट्ठा, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठा, णव जोयणसहस्साइं सत्त य अडयाले जोयणसए दुवालस य एगूणवीसभाए जोयणस्स आयामेणं, तीसे धणुपट्ठे दाहिणेणं णव जोयणसहस्साई १. गहुबहुले (क, ख ); खड्डा बहुले गडुवहुले (त्रि ) । २. लवणं ( अ, त्रि, ब ) । ३. × ( अ, ब ) । ४. ओतसयभागे ( अ, क, ब) 1 ५. पव पण्णत्ते (क, ख, त्रि,प,स,पुवृ, शावृ, ही वृ); Jain Education International एतत्पदं ताडपत्रीयादर्शयोर्नास्ति, अर्वाचीनादषु वर्तते अतएव वृत्तित्रयेपि व्याख्यातास्ति, अग्रे 'यत्' पदस्य प्रयोगोस्ति तेन नापेक्षितोप्यस्ति । ६. भारहं (क, ख,स) । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy