SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सत्तमो वक्खारो १८३ १७२. लोगंताओं णं भंते ! केवइयाए अबाहाए जोइसे पण्णत्ते ? गोयमा ! एक्कारस एक्कारसेहिं जोयणसएहिं अवाहाए जोइसे पण्णत्ते || १७३. धरणितलाओ णं भंते ! [ केवतियं अवाहाए हेट्ठिल्ले तारारूवे चारं चरति ? वतियं अवाहाए सुरविमाणे चारं चरति ? केवतियं अवाहाए चंदविमाणे चारं चरति ? केवतियं अवाहाए उवरिल्ले तारास्वे चारं चरति ? गोयमा ! ]' सत्तहि णउएहिं जोयणसएहिं जोइसे चारं चरइ । एवं सूरविमाणे अहिं सहि, चंदविमाणे अट्ठहि असीएहि, उवरिल्ले तारारूवे नवहिं जोयणसएहि चारं चरइ || १७४. जोइसस्स णं भंते ! हेट्ठिल्लाओ तलाओ केवइयं अवाहाए सूरविमाणे चारं चरइ ? गोयमा ! दसह जोयणेहि अबाहाए चारं चरइ । एवं चंदविमाणे उईए जोयहि चारं चरs, उवरिल्ले तारारूवे दसुत्तरे जोयणसए चारं चरइ, सूरविमाणाओ चंदविमाणे असीईए जोयणेहिं चारं चरइ, सुरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चर, चंदविमाणाओ वीसाए' जोयणेहि उवरिल्ले तारारूवे चारं चरइ || १७५. जंबुद्दीवे णं भंते! दीवे अट्ठावीसाए णक्खत्ताणं कयरे णक्खते सव्वभंतरिल्लं' चारं चरइ ? कयरे णक्खते सन्ववाहिरं चारं चरइ ? कयरे णक्खते सव्वहिट्ठिल्लं चारं चरइ ? कयरे णक्खत्ते सव्वउवरिल्लं चारं चरइ ? गोयमा ! अभिई णक्खत्ते सव्वभंतरं चारं चरइ, मूलो सव्वबाहिर चारं चरइ, भरणी सव्वहिद्विल्लगं चारं चरइ, साई सब्बुवरिल्लं' चारं चरइ || १७६. चंदविमाणे णं भंते! किंसंठिए पण्णत्ते ? गोयमा ! अद्धकविद्वसं ठाणसंठिए सव्वालियामए अवभुग्गयमूसिपपहसिए एवं सव्वाई यव्वाई ॥ १७७. चंदविमाणे णं भंते ! केवइयं आयाम - विक्खंभेणं ? केवइयं बाहल्लेणं" ? गोयमा ! गाहा छप्पण्णं खलु भाए, विच्छिण्णं चंदमंडल होइ । अट्ठावीस भाए, बाल्लं तस्स बोद्धव्वं ॥ १॥ अयालीसं भाए, विच्छिण्णं सूरमंडलं होइ । चवीसं खलु भाए, बाल्लं तस्स वोद्धव्वं ॥२॥ १. धरणियलाओ (अप,त्र) । २. आदर्शषु कोष्ठक्रवर्ती पाठो नोपलभ्यते । शांतिचन्द्रीयवृत्ती धरणितलाओ णं भंते ! उड़द उपत्ता केवइयाए अवाहाए हेट्ठिल्ले जोइसे चारं चरs' एष प्रश्नांश: समुल्लिखि तोस्ति, शेपप्रश्ना नव निर्दिष्टाः सन्ति : अस्माभिरनौ पाठ: जीवाजीवाभिगम (३१००३) सूत्राङ्गितास्ति । ३. वीसं ( अ, ब ) । Jain Education International ४. सव्वभंतरिल्ले ( अ, ब ) । ५. सम्वबाहिरओ (अ),ख, प, ब); सध्वबाहिल्लो (क) । ६. परिल्लं ( क, ख, ब, स ) । ७. कविद्रुग° (अ, क, ख, ब, स ) ८. जी० ३।१००८, १००६ । ६. उपलक्षणान् सुर्यादिविमानं च ( पुवृ ) । १०. ४ ( अ, क, ख, त्रि, बस ); उपलक्षणात् कियद्बाहल्येन प्रज्ञप्तं (पुर्व) | For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy