SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ५६४ बुद्दीपण दोणि य चुण्णियाभाए आयाम विक्खंभेणं, तिण्णिय जोयणस्यसहस्साई पण्णरस जोयणसहस्साई पंच य इगुणापणे' जोयणसए किंचिविसेसाहिए परिक्खेवेणं । एवं खलु एए उवाएणं णिक्खममाणे चंदे तयणंतराओ मंडलाओ तयणंतरं मंडल संकममाणेसंकममाणे बावर्त्तारं-बावर्त्तारि जोयणाई एगावण्णं च एगसट्टिभाए जोयणस्स एगसद्विभागं च सत्ता छेत्ता एवं चचुष्णियाभागं एगमेगे मंडले विक्खंभवुडि अभिवड्ढेमाणे अभिवड्ढेमाणे दो-दो तीसाई जोयणसयाई परिरयवुढि अभिवड्ढेमाणे- अभिवड्ढेमाणे सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ ॥ ७६. सव्ववाहिरए णं भंते ! चंदमंडले केवइयं आयाम-विक्खंभेणं, केवइयं परिवखेवेणं पण्णत्ते ? गोयमा ! एवं जोयणसयसहस्सं छच्चसट्ठे जोयणसए आयाम विक्खभेणं, तिणि य जोयणसयसहस्साइं अट्ठारस सहस्साइं तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं ॥ ७७. बाहिराणंतरे णं पुच्छा । गोयमा ! एवं जोयणस्यसहस्सं पंच सत्तासीए' जोयणसए व य एगसट्टिभाए जोयणस्स एगसट्टिभागं च सत्तहा छेत्ता छ चुण्णियाभाए आयामविवखंभेणं, तिण्णि य जोयणसयसहस्साई अट्ठारस सहस्साई पंचासीइं च जोयणाई परिक्खेवेणं || ७८. बाहिरतच्चे णं भंते ! चंदमंडले जाव' पण्णत्ते ? गोयमा ! एगं जोयणसयसहस्सं पंच य चउदसुत्तरे जोयणसए एगुणवीसं " च एगसट्टिभाए जोयणस्स एगसद्विभागं च सत्ता छेत्ता पंच चुण्णियाभाए आयाम - विक्खंभेणं, तिष्णिय जोयणसयसहस्साई सत्तरस सहस्साइं अट्ठ' य पणपणे जोयणसए परिक्खेवेणं । एवं खलु एएवं उवाएणं पविसमाणे चंदे तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे संकममाणे बावर्त्तारबावर्त्तार जोयणाई एगावण्णं च एगसट्टिभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता एवं चुण्णियाभागं एगमेगे मंडले विक्खंभवुद्धिं निवड्ढेमाणे- णिवड्ढेमाणे दो-दो तीसाई* जोयसाई परिरयवुड णिवड्ढेमाणे निवड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ || ७६. जया णं भंते ! चंदे सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरइ, तया गं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं तेवतरि च जोयणाई सत्तत्तरि च चोयाले भागसए गच्छइ मंडल तेरसहि सहस्सेहिं सत्तहि य पणवीसेहि" सएहिं छेत्ता । तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहिय तेवट्ठेहिं जोयणस एहिं एगवीसाए य सट्टिभाएहिं जोयणस्स चंदे चक्खुप्फासं हव्वमा गच्छइ ॥ १. अणपणे (अत्रि, ब); अणपणे (क, स ) ; अगुणापरणे ( ख ) । २. सं०पा० - चंदे जाव संकममाणे । ३. सतावी से ( अ, ख, ब)। ४. जं० ७ ७३ ॥ ५. अणावी ( अ, क, ख, त्रि,स) । Jain Education International ६. सत्त ( अ, क,ख, ब ) 1 ७. सं० पा० चंदे जाव संकममाणे ८. असीयाई ( अ, ब ) 1 ६. जदा ( अ, क, ख, ब) 1 १०. पणुवी हि ( अ, क, ख, त्रि, ब ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy