SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ छट्ठो वक्खारो ५५१ भवंतीतिमक्खायं ॥ २०. जंबुद्दीवे णं भंते ! दीवे 'हेमवय-हेरण्णवएसु" वासेसु कइ महाणईओ पण्णताओ? गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तं जहा -रोहिया रोहियंसा सुवण्णकूला रुप्पकूला। तत्थ णं एगमेगा महाणई अट्ठावीसाए-अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरथिमपच्चत्थिमेणं लवणसमुदं समप्पेइ. एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे . हेमवय - हेरण्णवएसु वासेसु बारसुत्तरे सलिलासयसहस्से भवतीतिमक्खायं ॥ २१. जंबुद्दीवे णं भंते ! दीवे हरिवास-रम्मगवासेसु कइ महाणईओ पण्णत्ताओ? गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तं जहा----हरी हरिकता पारकंता णरिकता। तत्थ णं एगमेगा महाणई छप्पण्णाए-छप्पण्णाए सलिलासहस्सेहि समग्गा पुरथिमपच्चत्थिमेणं लवणसमुई समप्पेइ ... एदामेव सपुव्वावरेणं जंबुद्दीवे दीवे हरिवास-रम्मगवासेसु दो चउवीसा सलिलासयसहस्सा भवंतीतिमक्खायं ।। २२. जंबुद्दीवे णं भंते ! दीवे महाविदेहे वासे कइ महाणईओ पण्णत्ताओ? गोयमा! दो महाणईओ पण्णत्ताओ, तं जहा... सीया य सोतोदा य । तत्थ णं एगमेगा महाणई पंचहि-पंचहि सलिलासयसहस्सेहिं बत्तीसाए य सलिलासहस्सेहि समग्गा पुरथिमपच्चत्थिमेणं लवणसमुदं समप्पेइ–एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिलासहस्सा भवतीतिमक्खायं ॥ २३. जंबुद्दीवे णं भंते ! दीवे मंदरस्स' पव्वयस्स दक्खिणेणं केवइया सलिलासयसहस्सा पुरथिमपच्चत्थिमाभिमुहा लवणसमुई समति ? गोयमा ! एगे छण्णउए सलिलासयसहस्से पुरथिमपच्चत्थिमाभिमुहे लवणसमुई समप्पेइ॥ २४. जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरत्थिमपच्चत्थिमाभिमुहा लवणसमुई समति ? गोयमा ! एगे छण्णउए सलिलासयसहस्से पुरथिमपच्चत्थिमाभिमुहे 'लवणसमुई समप्पेइ ।। २५. जंबुद्दीवे णं भंते ! दीवे केवइया सलिलासयसहस्सा पुरथिमाभिमुहा' लवणसमुदं समति ? गोयमा ! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा पुरथिमाभिमुहा लवणसमुदं समप्येति ॥ २६. जंबुद्दीवे णं भंते ! दीवे केवइया सलिलासयसहस्सा पच्चत्थिमाभिमुहा लवणसमुई समप्यति ? गोयमा! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा पच्चत्थिमाभिमुहा लवणसमुई समप्पेंति -एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवंतीतिमक्खायं ।। १. °मक्खाया (अ,क,ख,त्रि,ब,स)। २. हेमवएरण्णवएमु (अ,क,ख,त्रि,ब,स) अग्रेपि। ३. रुप्पीकूला (त्रि); रुक्मीकूला (हीवृ)। ४. x (अ,त्रि,ब) । ५. मंदिरस्स (अव) अग्रेपि । ६. सं०पा० -पच्चस्थिमाभिमुहे जाव समप्पेइ। ७. पुरत्याभिमुहा (त्रिप) । ८. सं० पा०-सहस्सा जाब समप्येति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy