SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो ५४१ गाहा-... चउरासीइ असीई, बावतरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा, तीसा वीसा दस सहस्सा ॥१॥ एए सामाणिया ण बत्तीसट्टावीसा बारस अट्ट चउरो सयसहस्सा। प्रम्मा चत्तालीसा छच्च सहस्सा सहस्सारे ।।२।। आणयपाणयकप्पे, चत्तारि सयारणच्चुए तिणि ।। एए विमाणा णं । इमे जाणविमाणकारी देवा, तं जहा.-. पालय पुष्फय सोमणसे सिरिवच्छे य' णंदियावत्ते । कामगमे पीइगमे', मणोरमे विमल सव्वओभद्दे ।।३।। सोहम्मगाणं सणंकुमारगाणं बंभलोयगाणं महासुक्कगाणं पाणयगाणं इंदाणं मुधोसा घंटा, हरि-णेगमेसी पायत्तणीयाहिवई, उत्तरिल्ला णिज्जाणभूमी, दाहिणपुरथिमिल्ले रइकरगपब्वए। ईसाणगाण माहिद-लंतग-सहस्सार-अच्चुयगाण य इंदाणं महाघोसा घंटा लहुपरक्कमो पायत्ताणीयाहिबई, दविखणिल्ले णिज्जाणमग्गे, 'उत्तरपुरथिमिल्ले रइकरगपकाए', परिभाओ णं जहा जीवाभिगमे, आय रक्खा सामाणियच उग्गुणा सब्वेसि, जाणविमाणा सव्वेसि जोयणसयसहस्सविच्छिण्णा, उच्चत्तेणं सविमाणप्पमाणा, महिंदज्झया सव्वेसि जोयणसाहस्सिया, सक्कवज्जा मंदरे समोसरंति जाव" पज्जुवासंति ।। ५०. तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं" तायत्तीसाए तावत्तीसेहि, चउहिं लोगपालेहि, पंचहिं अग्गमहिसीहिं सपरिवाराहिं, तिहिं परिसाहि, सत्तहिं अणिएहि, सत्तहिं अणियाहिवईहि, चउहि चउसट्ठीहिं आयरक्खदेवसाहस्सीहि, अण्णेहि य जहा सक्के, णवरं- इमं णाणतं--दूमो पायत्तणीयाहिवई, ओधस्सरा घंटा. विमाणं पण्णासं जोयणसहस्साई, महिंदज्झओ पंचजोयणसयाई, विमाणकारी आभिओगिओ देवो, अवसिट्ठ तं चेव जाव मंदरे समोसरइ पज्जुवासइ ।। ५१. तेणं कालेणं तेणं समएणं बली असुरिंदे असुरराया एवमेव णवरं-सट्टी सामाणियसाहस्सीओ, चउगुणा आयरक्खा, महादुमो पायत्ताणीयाहिवई, महाओहस्सरा १. णं इति वाक्यालंकारे (ही)। समोतरंति (आवश्यकचूणि पृ० १४५) । २. 'ण' इति प्राश्वत् (ही) { १०. जं० २५८ । ३. x (अ,क,ख,त्रि,वस)। ११. 'सामाणियसाहस्सीहिं' इत्यादिपदेसु पष्ठी४. कामकमे (अ,ब)। विभक्तेबहुवचनमपेक्षितमस्ति, यथा शक्र५. स्थानाङ्गे (८.१०३,१०।१५०) 'पीतिमणे' इति प्रकरणे (श१६) सामाणियसाहस्सीणं' पाठो दृश्यते। इत्यादि पदानि दृश्यन्ते, अन्यथा 'जहा सक्के' ६. आणयगाणं (अ.व)। इति समर्पणस्य सार्थकता न स्यात् । तृतीयान्त ७. पुरत्यिमिल्लो रकरपव्वओ (अकवि,ब)। पदानि घण्टावादनानन्तर प्रयाणसमये ८.जी. ३११०४०-१०५५ ! निदिष्टानि सन्ति, द्रष्टव्यं ५।४६ सूत्रम् । ६. समोयरंति (क); समोअरंति (ख,प); १२. जं० ५।१६-४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy