SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पंचमो वखारी ५३६ पुरओ पकडिज्जमाणेणं चउरासीए सामाणियसाहस्सीहि जाव' परिवडे सव्विडीए जाव' णाइयरवेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देविडि' दिव्वं देवजुर्ति दिव्वं देवाणुभावं° उवदंसेमाणे-उवदंसेमाणे जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ, उवागच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहि ओवयमाणे वोतिवयमाणे ताए उक्किट्ठाए 'तुरियाए चक्लाए जइणाए सीहाए सिग्याए उद्धयाए दिव्वाए° देवगईए कीईचयमाणे-बीईवयमाणे तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंभज्झेणं जेणेव गंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ, उवागच्छित्ता तं दिव्वं देविडि' दिव्वं देवजुर्ति दिव्वं देवाणुभावं दिव्वं जाणविमाणं पडिसाहरेमाणे-पडिसाहरेमाणे पिडिसंखेवेमाणे-पडिसंखेवेमाणे जेणेव भगवओ तित्थय रस्स जम्मणणगरे, जेणेव भगवओ तित्थगरस्स जम्मणभवणे, तेणेव उवागच्छइ, उवागच्छित्ता भगवओ तित्थगरस्स जम्मणभवणं तेणं दिवेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता भगवओ तित्थय रस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभागे चउरंगुलमसंपत्तं धरणियले" तं दिव्वं जाणविमाणं ठवेइ, ठवेत्ता अहिं अग्गमहिसीहि दोहि अणीएहिगंधव्वाणीएण य णट्टाणीएण य सद्धि ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुहइ ॥ ४५. तए णं सक्कस्स देविंदस्स देवरण्णो चउरासीइं१२ सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुहंति । अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुहंति ।। ४६. तए णं से सक्के देविदे देवराया चउरासीए सामाणियसाहस्सीहि जाव" सद्धि संपरिवुडे सव्विड्डीए जाव* दुंदुहिणिग्घोसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छई, उवागच्छित्ता आलोए चेव पणामं करेइ, करेत्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता करयल'५ 'परिग्गहियं १. राय सू० ५६ । पाठस्य अर्थस्य च सूचकः । केनापि कारणेन २. जं० ३१२२ । पाठविपर्यासो जातः इति सम्भाव्यते । ३. सं० पा० ... देविति जाव उवदंसेमाणे । ७. सं० पा०----विढेि जाव दिव्वं । ४. विगहेहि उवगहेहिं (ख,ब) । ८. परिसाहरमाणे (अ,ब); पडिसाहरमाणे (क,स)। ५. सं० पा० --उक्किट्टाए जाव देवगईए। ६. सं० पा०....पडिहरेमाणे जाव जेणेव । ६. उवागच्छित्ता एवं जच्चेव सूरियाभस्म वत्तव्वया १०. धरणितलं (अ,ब); धरणिअलं (क,ख,स) । णवरं सक्काहिगारो दत्तव्यो जाव (अ,क,ख, ११. पच्चोरुभइ (अ,ब) अग्रेपि । त्रि,प,ब,ग,पुत्,शाबू,हीवृ); एष पाठान्तररूपेण १२. चउरासि (अ,ब); चउरासीइ (क,प); निर्दिष्ठः पाठः आवश्यकचूणौँ नास्ति, चउरासीए (ख); चउरासी (स)। रायपसेणिज्ने (५६)पि 'उवागच्छित्ता' इति १३. जं० २।१०। पदानन्तरं तं दिवं देविडि' इति पाठो १४. जं० ३।१२। विद्यते । एष अन्तरवर्तिपाठो नास्ति कस्यापि १५. सं० पा०---करयल जाव एवं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy