SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो ३५. तस्स' णं मंडवस्स बहुसमरमणिज्जस्स भूमिभागस्स मज्झदेसभागंसि' महेगा मणिपेढिया अट्ट जोयणाइं आयाम-विक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमई, वण्णओ ।। ३६. तीए उरि महेगे" सीहासणे, वण्णओ ।। ३७. तस्सुवरि महेगे विजय से सव्वरयणामए, वण्णओ ॥ तस्स मज्झदेसभाए एगे वइरामए अंकूसे, एत्थ णं महेगे कंभिक्के मूत्तादामे। से णं अण्णेहिं तदद्धच्चत्तप्पभाणमित्तेहि चाहिं अद्धकुंभिक्केहि मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ते । ते ण दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया ईसि अण्णमण्णमसंपत्ता पुव्वाइएहिं वाएहिं मंद-मंद एज्जमाणा"-एज्जमाणा •पलबमाणा-पलबमाणा पझंझमाणा-पझंझमाणा उरालेणं मणुणोणं मणहरेणं कपण-मण निव्वु इकरेणं सद्देणं ते पएसे 'सव्वओ समंता आपूरेभाणाआपूरेमाणा३ सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति ॥ __३६. तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं, एत्थ णं सक्कस्स देविदस्स देवरणो चउरासीए सामाणियसाहस्सीणं, चउरासीइं भद्दासणसाहस्सीओ, पुरथिमेणं अट्ठण्हं अग्गमहिलोणं, एवं दाहिणपुरस्थिमेणं अभितरपरिसाए दुवालसण्ह देवसाहस्सीण, दाहिणेणं मज्झिमपरिसाए चउदसण्हं देवसाहस्सीणं, दाहिणपन्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं, पच्चत्थिमेणं सत्तण्हं अणियाहिवईणं ।। ४०. लए णं तस्स सोहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सोणं, एवमाइ विभासियव्वं सरियाभगमेणं जाव५ पच्चप्पिणति ६ ॥ ४१. तए णं से सक्के 'देविंदे देवराया हटतुटु-चित्तमाणदिए जाव हरिसवसविसप्पमाणहियए'७ दिव्वं जिणिदाभिगमणजोग्गं सव्वालंकारविभूसियं उत्तरवेउब्वियं रूवं विउन्वइ, विउवित्ता अहिं अग्गमहिसोहि सपरिवाराहि णट्टाणीएणं गंधवाणीएण य १. अतः पूर्व रायपसेणिज्जे (३५) अक्षपाटक- ६. ईसि णं (अ,ब) सूत्रं विद्यते। शान्तिचन्द्रीयवृत्तौ एतद्विषये १०. एइज्जमाणा (अ,त्रि,प,स); एइज्जमाणे एका टिप्पणी कृतास्ति-----अत्रच राजप्रश्नीये (क,ख); इज्जमाणा (ब)। सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्र दृश्यते, ११. सं० पा०.--एज्जमाणा जाव निव्वुइकरेणं । परं बहुष्वेतत्सूत्रादर्शषु अदष्टत्वान्न १२. x (अ,क,ख,त्रि,प,ब,स); रायपसेणिज्जे लिखितम् । (४०) पि सम्बओ समता' इति पाठो २. बहुमज्झ° (त्रि,पुवृ)। दृश्यते। ३. महं एगा (प)। १३. सं० पा०-आपूरेमाणा जाव अतीव । ४. राय० सू० ३६ । १४. मज्झिमाए (अ,क,ख,त्रि,प,ब,स) । ५. महं एगे (प)। १५. राय० सू० ४४.४६ ॥ ६. राय० सू० ३७ ! १६. पच्चप्पिणंति (अ,क,ख,त्रि,प,ब,स)। ७. महं एगे (प) अग्रेपि एवमेव । १७. जाव हदहितए (अ,ब,); जाव हट्ठयिए ८. राय० सु०३८ । (क,ख त्रि,प,स आवश्यकचूणि पृ० १४३)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy