SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारो ४१५ कंचणगपव्वया पण्णत्ता- एग जोयणसयं उड्ढं उच्चत्तेणं-- गाहा मूलंमि जोयणसयं, पण्णत्तरि जोयणाई मज्झं मि । उवरितले कंचणगा. पण्णासं जोयणा हंति ॥२॥ मूलंमि तिणि सोले, सत्तत्तीसाइं दुण्णि मज्झमि । अट्ठावण्णं च सयं, उवरितले परिरओ होइ ॥२॥ पढमोत्थ' नीलवंतो', बितिओ' उत्तरकुरू मुणेयव्वो। चंदद्दहोत्थ तइओ, एरावण मालवंतो य ॥३॥ एवं वण्णओ, अट्ठो पमाणं पलिओवमट्टिइया देवा ॥ १४३. कहि णं भंते । उत्तरकुराए कुराए जंबूपेढे णामं पेढे पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपब्वयस्स दक्खिणेणं, मंदरस्स उत्तरेणं [उत्तरपुत्थिमेणं ?५], मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं [गंधमादणस्स वखारपव्वयस्स पुरथिमेणं ? ६], सीयाए महाणईए पुरथिमिल्ले कूले, एत्थ णं उत्तरकुराए कुराए जंबूपेढे णाम पेढे पण्णत्ते- पंच जोयणसयाई आयाम-विक्खंभेणं, 'पण्णरस एक्कासीयाई” जोयणसयाई किचिविसेसाहियाइं परिक्खेवेणं, बहमज्झदेसभाए बारस जोयणाई बाहल्लेणं, तयणंतरं णं 'मायाए-मायाए० पदेसपरिहाणीए परिहायमाणे-परिहायमाणे सव्वेसु णं चरिमपेरतेसु दो-दो गाउयाई बाहल्लेणं, सव्वजंबूणयामए अच्छे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते । दुण्हंपि वण्णओ" || १४४. तस्स णं जब पेढस्स चउद्दिसि एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वपणओ जाव२ तोरणाई। १४५. तस्स णं जंबूपे ढस्स बहुमज्झदेसभाए, एत्थ णं मणिपेढिया पण्णत्ता-- अट्ठजोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं ।। १४६. तीसे णं मणिपेढियाए उप्पि, एत्थ णं जंबू सुदंसणा पण्णत्ता-अट्ठ जोयणाई उड्ढं उच्चत्तेणं, अद्धजोयणं उब्वेहेणं । तीसे णं खंधो दो जोयणाई उड्ढं उच्चत्तेणं, अद्ध १. पदमित्य (क,ख,त्रि,प,स) ! तथापि गंधमादणस्स वक्खारपन्वयस्स पुर२. णेल मंतो (अ,ब)। त्थिमेणं इति' पाठो युज्यते। जीवाजीवाभिगमे ३. पितिओ (अ,ब)। (३१६६८) पि एवंविधः पाठो लभ्यते । ४. एरावय (प,शावृ)। ७. पण्णरसे एक्कतीसाइं (अ.ब); पण्णरसेक्का५. यथा देवकुरुप्रकरणे (४१२०७) मंदरस्स सीयाई (क,ख,त्रि,स)। पव्वयस्स दाहिणपच्चत्थिमेणं इति पाठोस्ति ८.x (अ,ब)। तथात्रापि' 'मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं' ६. विसेसाहिए (अ,क,ख,त्रि,ब,स)। इति पाठो यूज्यते। जीवाजीवाभिगमे १०. माताए २ (अत्रि,ब)। (३।६६८) पि एवंविधः पाठो लभ्यते । ११. जं० २१०-१३॥ ६. यथा देवकुरुप्रकरणे (४।२०७) 'विज्जुप्पभस्स १२. जी० ३१२८७-२६१ । वक्खारपब्वयस्स पुरस्थिमेणं' इति पाठोस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy