SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चरथो वक्खारो उड्ढं उच्चत्तेणं, अद्धकोसं उच्चेहेणं, अद्धकोसं बाहल्लेणं, वडरामय वट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्टमट्ठसुपतिट्ठा वण्णओ' । वेइगा-वणसंड- तिसोवाण- तोरणा य भाणियव्वा' ।। १२६. तासि णं सभाणं सुहम्माणं छच्च मणोगुलियासाहस्सीओ पण्णत्ताओ, तं जहापुरत्थिमेणं दो साहस्सीओ पण्णत्ताओ, पन्चत्थिमेणं 'दो साहस्सीओ" दाहिणेणं एगा साहस्सी, उत्तरेणं एगा जाव दामा चिट्ठेति ॥ १३०. एवं गोमाणसियाओ, णवरं - धवघडियाओ || १३१. तासि णं सुधम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते " ।। १३२. मणिपेढिया दो जोयणाई आयाम विक्खभेणं, जोयणं बाहल्लेणं ॥ १३३. तासि णं मणिपेढियाणं उप्पि माणवए चेइयखंभे महिंदज्झयप्पमाणे ॥ १३४. उवरिं” छक्कोसे" ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता 'जिणस कहाओ पण्णत्ताओ" || १३५. माणवगस्स पुव्वेणं सीहासणा सपरिवारा”, पच्चत्थिमेणं मयणिज्जा, वण्णओ || १३६. सयणिज्जाणं उत्तरपुरत्थि मे " दिसिभाए खुड्डगमहिंदज्झया मणिपेढियाविहूणा महिदज्झयप्पमाणा ॥ १३७. तेसि अवरेण चोप्पाला पहरणकोसा । तत्थ णं बहवे फलिहरयणपामोक्खा जाव चिट्ठति ॥ १३८. सुहम्माणं उपि अट्ठट्ठमंगलगा" ॥ १३. तासि णं उत्तरपुरत्थिमेणं सिद्धायतणा । एसेव जिणघराणवि गमो, णव २३इमं णाणत्तं - एतेसि णं बहुमज्झदेसभाए पत्तेयं - पत्तेयं मणिपेढियाओ दो जोयणाई आयाम १. जी० ३।३६३, ३६४ । २. उक्ता महेन्द्रध्वजा, अथ पुष्करिण्यः ताश्च 'वेइयावणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते ( शाबू ) । ३. जी० ३।३६५, ३६६ । ३।४०२, ४०३ सूत्रम् ११,१२. छाक से ( अ, क, ख, त्रि, ब, स ) १३. जिणसकहा वष्णओ (क.ग ) १४. जी० ३१४०४,४०५ 1 १५. जी० ३।४०६, ४०७ । १६. उत्तरओ ( अ, क, ख, त्रि, ब, स ) 1 १७. खुड्डाग° (क, ख, स ) । १८. जी० ३१४०८.४०६ ॥ ४. दोणि ( अ, ब ) ; दुण्णि ( क, ख, त्रि, स ) T ५ जी० ३।३६७ ६. जी० ३३६८ । ७. धूवघडिया (अब); धूवघडिओ ( क, ख, १६. पामुक्खा (क, ख, त्रि, प, स ) 1 २०. जी० ३१४१० ४६३ Jain Education International त्रि,स) । ८. अत्र मणिवर्णादयो वाच्याः उल्लोकाः पद्मलतादयोपि च चित्ररूपाः (शाबू ) ; जी० ३:३६६, २१. सुधर्म योरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद् वक्तव्यं यावद् बहवः सहस्रपत्र हस्तकाः सर्वरत्नमया इत्यादि (शा) 1 ४००। ६. जं० ४। १३२ । २२. सिद्धायणाओ ( अ, ब ) । १०. पूर्णपाठावबोधार्थं द्रष्टव्यं जीवाजीवाभिगमस्य २३. णवर ( अ, क, ब, स ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy