SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ चउत्यो वक्खारो किं चिविसे परिवखेवेणं, अच्छे, एवं कुंडवत्तव्वया णेयव्वा जाव' तोरणा ॥ ९३. तस्स णं सीओदप्पवायकुंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे सीओदा दीवे' णामं दीवे पण्णत्ते- चउसट्ठि जोयणाई आयाम - विक्खभेणं दोणि बिउत्तरे जोयणसए परिक्खेवेणं, दो कोसे ऊसिए जलताओ, सव्ववइरामए अच्छे, सेसं तमेव वेइयावणसंड-भूमिभाग-भवण-सयणिज्ज अट्ठो य भाणियव्वो । ४. तस्स णं सीओदप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओदा महाणई पवूढा समाणी देवकुरं" एज्जेमाणी- एज्जेमाणी चित्तविचित्तकूडे पव्वए निसढ - देवकुर-सूर-सुलसविजुभय दुहा विभयमाणी - विभयमाणी चउरासीए सलिलास हस्सेहिं आपूरेमाणीआपूरेमाणी भद्दसालवणं एज्जेमाणी-एज्जेमाणी मंदरं पव्वयं दोहिं जोयणेहि असंपत्ता पच्चत्थिमाभिमुही 'आवत्ता समाणी अहे विज्जुप्पभं वक्खारपब्वयं दालइत्ता मंदरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी - विभयमाणी एगमेगाओ चक्क - विजयाओ अट्ठावीसाए - अट्ठावीसाए सलिलास हस्सेहिं आपूरेमाणी-आपूरेमाणी पंचहि सलिलासय सहस्सेहि" दुतीसाए" य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दाइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेति ॥ ६५. सीतोदा णं महाणई पवहे पण्णासं जोयणाई विक्खभेणं, जोयणं उव्वेहेणं, तयणंतरं च णं मायाए- मायाए परिवड्डूमाणी- परिवडूमाणी मुहमूले पंच जोयणसयाई विक्खंभेणं, दस जोयणाइं उव्वेहेणं, उभओ पासि दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ता ॥ ६६. सिढे णं भंते! वासहरपव्वए कति कूडा पण्णत्ता ? गोयमा ! णव कूडा पण्णत्ता, तं जहा -- सिद्धायतणकूडे जिसढकूडे" हरिवासकूडे पुव्वविदेहकूडे हरिकूडे धिइकूडे सीओदाकूडे अवरविदेहकूडे रुयगकूडे । जो चेव चुल्ल हिमवंत कूडाणं उच्चत्त-विक्खंभपरिक्खेवो य पुव्ववणिओ रायहाणी य सच्चेव इहंपि यव्वा" || ६७. से केणट्ठणं भंते ! एवं वुच्चइ सिहे वासहरपव्वए ? णिस हे वासहरपव्वए ? गोयमा ! सिहे णं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसभसंठाणसंठिया । सिहे यत्थ देवे महिड्डीए जाव पलिओवमट्ठिईए परिवसइ । से तेणट्ठेणं गोयमा ! एवं वुच्चइ- णिसहे वासहरपव्वए- सिहे वासहरपव्व ए ॥ ६८. . कहि णं भंते ! जंबुद्दीवे दीवे महा विदेहे णामं वासे पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दविखणेणं, णिसहस्स वासहरपव्वयस्स उत्तरेणं, पुरत्थिमलवण १. जं० ४२५-३० २. सीओदद्दीवे ( अ, ब ) ; सीतोददीवे ( क, ख, प, स ) 1 ३. पिउत्तरे ( ब ) | ४. जं० ४।३१-३४ | ५. देवकुरु (क, ख ) अत्र सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात् ( शाबु) 1 ६. पाठान्तरे आवर्त्तमाना (बु) । ४८५ Jain Education International ७. सलिल सहस्सेहिं (क, त्रि, प ); 'सय' इति पदं लिपिमादात्त्रुटितं सम्भाव्यते । ८. दुवत्तीसाए ( अ ); दुबत्तीसाए (क, त्रि); बत्तीसाए (स) 1 ६. सिद्धायण (अ, ब, स ) | १०. जिसम° ( अ, व ) ; सिह (क, ख, स ) । ११. जं० ४१४५-५३) । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy